पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मे मण्डलम् तत् स्वा॑ यामि सुवीयै॒ तद् ब्रह्म॑ पूर्वचित्तये । येना यति॑भ्यो॒ो भृग॑वे॒ धने॑ हि॒ते येन॒ प्रस्क॑ण्व॒मात्रंथ ॥ ९ ॥ सू३९] तत् । त्वा॒ । य॒ामि॒ । सु॒ऽवीर्य॑म् । तत् । ब्रह्म॑ | पुर्वऽचैत्तये । येन॑ । यति॑ऽभ्यः॒ । भृग॑ये॑ । धने॑ हि॒ते । येन॑ । प्रस्क॑ण्यम् । आधि ॥ ९ ॥ घे० सम्त्या याचे मुवीयम् तत् अनम् पूर्वज्ञानाय, प्रथा गामादर्य प्रथममेव सर्वे जानन्ति । येन यतिभ्यः प्रदातृभ्यो राजभ्यः भूगवे याचकाय निहितं धनं रक्षितवानसि, ग्रेन च सुवीर्येण प्रकल्पम् इति ॥ ९ ॥ येना॑ समु॒द्गमसृ॑जो म॒हीर॒पस्तदि॑न्द्र॒ घृष्णि॑ ते॒ शव॑ः ॥ स॒द्यः सो अ॑स्य महि॒मा न नशे यं क्षोणीर॑नु॒दे ॥ १० ॥ 1 येन॑ । स॒मु॒द्रम् । असृ॑जः । म॒हीः । अ॒पः । तत् | इ॒न्द्र॒ | वृष्णि 1 ते॒ । शवः॑ः । स॒द्यः । सः । अ॒स्य॒ । म॒हि॒मा १ न । स॒मूऽनशे॑ | यम् । क्षोणीः | अनुऽचकदे ॥ १० ॥ चेङ्कट० येन रामुद्रम प्रति महतीः "अपः वृष्टिलक्षणाः वि अजः, तत् इन्द्र । तर बल वर्पणशीलम् । सदनाः सः अस्य महिमा केचित् न सेनाशयितुं शक्यः, यम् इमे पृथिवी अनुक्रमेण ऋन्दते । कामाला अभिमतानां याचमं क्रन्दनमिति ॥ १० ॥ "इति पत्रमाष्टके सप्तमाध्यामे पड्विंशो वर्गः ॥ श॒ग्धी न॑ इन्द्र॒ यत् त्वा॑ र॒यिँ याम सुवीर्य॑म् । शन्धि वाजा॑य प्रथ॒मं सिपा॑सते श॒ग्धि स्तोमा॑य पूर्व्य ॥ ११ ॥ २५६१ श॒ग्ध । नः॒ः ॥ इ॒न्द्र॒ । यत् । स्वा॒ा ! र॒पिम् । यानि॑ । सु॒ऽव॑ती॒र्य॑म् । आ॒भि । वाजा॑य । प्र॒थ॒मम् । सिसोसते | शुग्धि | स्तोमोय | पू ॥ ११ ॥ 1 वेङ्कर शोभवसि अस्माकम् इन्द! तस्कर्तु, यथा त्वा महम् रसिम् याचे सुवीर्यम् । शग्धि चाहार्थम् प्रथमम् एव वां सम्भस्तुमिच्छते। शग्धि स्वोमाय सोमः स्तोता तत्कायर्थम्, हे मत ! इति ॥ 11 ॥ शन्धी नो॑ अ॒स्य यर्द्ध पौरमानि॑य॒ धिय॑ इन्द्र॒ सिपा॑सतः । श॒ग्धि यथा रुइया कृष॒मिन्द्र प्राः स्वर्णरम् ॥ १२ ॥ इ॒ग्धि } नः॒ः । अ॒स्य । यढ् । हु । पौरम् । आति॑िथ । धिय॑ः । इ॒न्द्र । सिसस॒तः । श॒न्धि । यथा॑ । रुज॑मम् । श्याव॑कम् | कृप॑म् । इन्द्रं | प्र | आवः | स्वरम् ॥ १२ ॥ । । ४. मदती मुको ५ इटिरपोल 1. अन्य मूफो. २. प्रथमेव मूको. ३.३. ध्वम् मूको. मूको. ६. तु. ५,३५,४. ७७, नारित मूको.