पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ मे १३ ] अमं मण्डलम् २५४५ वेङ्कट० यः विनापि अभिश्लेषेण इलेक्ष्मणा | मैतविछिन्नः पुनः सम्धीयते तथ्लेष्म तेन विनापि पुरा एव जण मनात् । यो मीत्राः । विछिन्नस्य शिरसो यावदातृष्णात् लोहित निरहयति सतः प्रागेव सन्धातुं शक्तः सन्धेयं शिरः मध्वा बहुधनः तथा तिहुतम् शिथिलीकृतमपि पुनः संस्कति ॥ ११ ॥ मा भ्रूम॒ निष्टय ह॒वेन्द्र स्वदरेणा इव | चना॑नि॒ न प्र॑जहि॒तान्य॑द्भिवो दु॒रोपा॑सो अमन्महि || १३ || मा । भूम॒ । नि॒िष्टया॑ऽव । इन्द्र॑ । त्वत् । अर॑णःऽइव । बना॑नि । न । प्र॒ऽजवि॒तानि॑ । अ॒ऽव॒ः । दु॒रोपा॑सः । अ॒म॒न्म॒हि॒ ॥ १३ ॥ वेङ्कट० मा वयम् भूम नीचा. 'इव इन्द्र! सा च भूम अरमणाः इव स्तोतार मा ५ बनानि इव इतरेतर विश्लिष्टानि ददामिना | चनिन् ! शत्रुभिदग्धुमशक्याः स्व स्तुमः ॥ १३ ॥ अम॑न्म॒हीद॑न॒शवो॑नु॒ग्रास॑श्च घृ॒त्रहन् । स॒कृत् सु॒ ते॑ मह॒ता भू॑र॒ राध॒सानु॒ स्तोम॑ म्रुदीमहि ॥ १४ ॥ अम॑न्मद्दि । इत् । अ॒न॒शवः॑ः । अनुमास॑ः । च॒ । वृ॒न॒ऽहुन् । स॒कृत् ॥ श्च । à | म॒ह॒ता ॥ शूर॒ | राध॑सा । अनु॑ । स्तोम॑म् सु॒न॒हि॒ ॥ १४ ॥ 1 बेङ्कट० स्तुमः त्वाम् आशुत्वगुत्ववर्जिताः शनैदशनैः हे वृत्रहन् । सकृत् सदैव सुष्टु तुम्यम् महता हथिया सह शूर | स्तोमम् च अनु झूमः, प्रयच्छम्तो हविः तुमः " इति । मदिरित्यनुमुदितवचनकर्मेति ॥ १४ ॥ यदि॒ स्तोमं॑ मप॒ श्रव॑द॒स्माक॒मिन्द॒मिन्द॑वः । ति॒रः प॒वित्र॑ ससु॒वांस॑ आ॒श्वो॒ो मन्द॑न्तु तुथ्र्या॒वृधः॑ः ॥ १५ ॥ यदि॑ । स्तो॒म॑म् । मम॑ । श्रव॑स् । अ॒स्माक॑म् । इन्द्र॑म् । इन्द॑वः । ११ ति॒रः । प॒वित्र॑म् । स॒सृऽवांस॑ः । आ॒शवः॑ः | भन्द॑न्तु | तुभ्य॒ऽदृवं॑ ॥ ॥ १५ ॥ । चेङ्कट यदि स्तोमम् मदीयं शृणुयाद, घेच्छृणोति पिद्धति सोममित्यर्थः । वसतीवरीमिरविवृद्वा तुया (निष १,१२ ) इति जहनामेति ॥ १५ ॥ " इति पञ्चमाष्टके सप्तमाभ्याये द्वादशो वर्ग." m इन्दम् अस्मा सोमाश्य मन्दन्तु इति स्तुति तिरः पविनम् ससुवासः पूताः क्षिप्रै माग्नुयन्तः १. जुश्रुणा दि. ८. सतिश ए. थेसि ९. 'दूतूर्णत्वात्र* २. मनन् वि. ३. शो गूको. ५ वणार मूको ६-६. इममाचार्यमरणामूफो. ७-७, किन्तु मूको, मूडो, १०-१०.मु मूको ११.सु. बैप १,१४८५२. १२. वेरीरितदि; तोदन भ १३. तू मूझो १४-१४, नास्ति मूको. - ३१८