पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४, २२ ] सप्तमं मण्डलम् - • उकयातुं शुशुलूकंपातुं जहि श्वया॑मु॒त कोक॑यतुम् । सुप॒र्णया॑तुत गृध॑यतुं ह॒पदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥ २२ ॥ उल्ने॒कऽयातुम् । शु॒शुदक॑ऽयातुम् । जहि । श्वया॑तुम् । उ॒त । कोक॑ऽयातृम् । सु॒प॒र्णऽया॑तुम् । उ॒त । गृध॑ऽयातुम् । इ॒घवा॑दा॑ऽइव | प्र | मृ॒ण॒ रक्ष॑ः | इ॒न्द्र॒ ॥ २२ ॥ 1 बेङ्कट० उलूकादयो राञ्चिराः प्राणिनो' हिंसकाः । येषां हिंसासाधनानि भवन्ति ते तयो का इति ॥ एवान् पदुमकाभ्यामिव बोशादिकं सैचूर्णय इन्द्र | इति ।। २२ ।। मा नो॒ रथो॑ अ॒भि न॑ यातु॒माव॑त॒ामपो॑च्छतु मिथुना या किमीदिना॑ । पृथि॒वी न॒ः पार्थि॑वात् प॒ात्वँह॑सो॒ोऽन्तरि॑क्षं दि॒व्यात् पा॑स्व॒स्मान् ॥ २३ ॥ मा 1 नः॒ । रक्ष॑ः। अ॒भि । नृट् । यातु॒ऽमाव॑ताम् । अप॑ । उ॒च्च॒तु॒ । मि॒थु॒ना । या । वि॒म॒दिना॑ । पृ॒थि॒वी । नः॒ । पार्थि॑वात् । पा॒ातु॒ | अंह॑सः । अ॒न्तरि॑क्षम् । दि॒व्यात् । प॒ात॒ । अ॒स्मान् ॥ २३॥ । बेङ्कट 'रक्षः रक्षितव्यमस्मात् ( या ४, १८) इत्युक्तम् । मा अस्मान् अभि व्याप्यतु हिंसावतां बलम् । पृथक् करोतु मिथुनानि किमिदं किमिदमित्याचरन्ति राक्षसानास तानिन्द्रोऽपोहतु| पृथिवी न इति स्पष्टम् ॥ २३ ॥ इन्द्र॑ ज॒हि ए॒मा॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ा शाश॑नाम् । विनी॑वासो मूर॑देवा ऋदन्तु माते ह॑श॒न्त्सूर्य॑मु॒ञ्चर॑न्तम् ॥ २४ ।। इन्द्र॑ । ज॒हि । पुमो॑सम् । य॒तु॒धान॑म् | उ॒त स्त्रय॑म् । मा॒यया॑ । शाश॑दानाम् । विऽमी॑वासः । मूर॑ऽदेवाः । ऋ॒द॒न्तु | मा । ते । दु॒श॒न् । सूर्य॑म् | उ॒तुऽचर॑न्तम् ॥ २४ ॥ चेङ्कट० इन्छ । जहि धुमसम् यातुधानम् अपि च स्त्रियम् चेन सहाऽऽगच्छन्तीम् मादया प्रजाः पीडयन्तीम् ॥ विगतमौवाः मूरदेवाः मरणक्रीडा राक्षसाः ऋवृति रामनकर्मा नाशकर्मा वा । गच्छन्तु नश्यन्तु चेति । मा ते द्राक्षुः सूर्यम् उपन्तम् ॥ २४ ॥ प्रति चक्ष्व॒ वि च॒क्ष्येन्द्रथ सोम जागृतम् । रक्षोभ्यो व॒धम॑स्यतम॒शनि॑ प्रति॑ । च॒क्ष्व॒ । यि । च॒क्ष्च॒ । इन्द्र॑ः । च॒ । सोम॒ | जा॒ागृत॒म् । रक्ष॑ऽम्य 1 य॒धम् । अ॒स्प॒न॒म् । अ॒शनि॑म् | यातु॒मम्यैः ॥ २५ ॥ ६५३९ १ "णिनां ल; "गिना शुभ. ६. नास्ति सभ ४ि यातु॒मः ॥ २५ ॥ हीरा हम. ३. ऋद्वितिः वि अ