पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ मे १६ सप्तमं मण्डलम्, १५३७ पेङ्कट अब एवाई त्रिपेण यदि नदम यातुधानः आहेम, यदि वा राक्षसो भूत्वा पुरुषस्य आयुः जीवितम् सम् ततप | अथ सः घ वीरैः पुत्रैः दशभिः पृथक्कृतो भवतु यः मा अनुतमेव यातुधान! इति वदति ॥ १५ ॥ इति पञ्चमाह सप्तमाध्याये सप्तमो वर्गः ॥ + यो माया॑तुं यातु॑धा॒नेत्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मत्या | इन्द्र॒स्तं इ॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑थ॒मस्प॑दीष्ट ॥ १६ ॥ यः । मा॒ । अया॑तु॒म् । यातु॑ऽधान । इति॑ । आई । यः । वा । र॒क्षाः । शुचि॑ः । अ॒स्मि॒ । इति॑ । आई । इन्द्र॑ः । तम् । ह॒न्तु । मह॒ता । व॒धेन॑ । विश्व॑स्य | ज॒न्तोः 1 अध॒मः । पौष्ट् ॥ १६ ॥ येट० यःमाम अहिंसकम् यातुधान! इति वदति यः या स्वैवं राक्षसः शुचिः इम् अस्मि इति वदति इन्द्रः तम् इन्द्र महता यथेन । सः विश्वस्य जन्तोः अधमः पततु सर्वस्याधः भवतु इति ॥ १६ ॥ श्र या जिगा॑ति खर्गेदे॑षु॒ नक्त॒मप॑ दु॒हा त॒न्वं गूह॑माना | च॒वाँ अ॑न॒न्ताँ अव॒ सा प॑ह॒ ग्रावा॑णो मन्तु र॒क्षसे उप॒ब्दैः ॥ १७ ॥ प्र । या । जिगा॑ति ॥ रू॒र्गऽङ्व | नरू॑म् | अप॑ | ब्र॒हा | त॒न्व॑त् । गुमाना। ब॒वान् । अ॒न॒न्तान् । अव॑ 1 सा | प॒ष्ट॒ | भावा॑णः | घ्नन्तु । र॒क्षस॑ः । उ॒प॒न्दैः ॥ १७ ॥ बेङ्कट० गच्छति | या नकम् सर्गलेत्युलूकोमाहुः । उही नक्तम् द्रोहायै मनुष्माण एनीरम् अप गूहमाना सा अपयंम्वाद कूपान् अब पट खूपेव पतस्वगाधेषु । भावापः मन्त्र राक्षसान् शनैः ॥ १७ ॥ विति॑ष्ट॒ध्वं॑ मरुतो विक्ष्विच्छत गृभायत र॒क्षमः सं पिनटन | वयो॒ ये भूत्वी ए॒तय॑न्ति न॒क्तभि॒र्ये या रिपो॑ दधि॒रे दे॒त्रे अ॑ध्व॒रे ॥ १८ ॥ चि । ति॒िष्ठ॒ध्व॒म् । मरुतः । त्रि॒िक्षु ॥ इ॒च्छवं॑ | गृ॒भा॒यत॑ । र॒क्षतैः । स॒म् । पि॒न॒ष्ट॒न॒ । घय॑ः। ये 1 भू॒ल्व । प॒तय॑न्ति । न॒क्तऽभि॑ः । यै ॥ धा॒ा । रिप॑ः । द॒धि॒रे । दे॒वे । अ॒ध् ॥ १८ ॥ पेट० विविधं गच्छत हे महतः ।। प्रशासु हविः इचत सदनन्तरं रक्षतिगृह्णीत तादि चूर्णयत पक्षिणः भूला ये रात्रिभिः पतयन्ति ये या पापानि उत्पादयति देवनशीले गई, धान् रक्षसः इति ॥ १८ ॥ राम् मू ११. मास्ति मूको. २-२. नारित वि. एम. यो. f व म. कम भ ग वि . ●णको ८ पारादि मो. ९८५१ ०२१७ म ३३. नास्ति