पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ १०३, मे ७ ] सतमं] मण्डलम् आ॒ाह्म॒णास अतिरा॒त्रे न सोमे॒ सरो॒ न पूर्णम॒भितो बद॑न्तः । स॑व॒त्स॒रस्य॒ तद॑ह॒तः॒ परि॑ष्ठ॒ यन्म॑ण्डका प्रावृपणं ब॒भुव॑ ॥ ७ ॥ ब्र॒ह्म॒णास॑ः । अ॒नि॒ऽरा॒न्त्रॆ । न { सोमे॑ । सर॑ः । न । पूर्णन् । अ॒भित॑ः । वद॑न्तः । सं॑व॒धस॒रय॑ । तत् । अह॒रति॑ । परि॑ । स्थ॒ | यत् । म॒ण्डुः ॥ प्रा॒वृषण॑म् । ब॒भुव॑ ॥ ७ ॥ B पेङ्कट आह्मणाः ध्रुव अतिरात्रे सोमे सूयिष्ठस्तोनशस्त्रे सरः इव पूर्णम् अमितः स्तोत्रश वाणि बदन्तः । सरध्याग्दः सोमवचन | t संवत्सरस्थ तत् दिनं परितो भवय, यत् दिनं है मण्डूकाः। प्रायुषेण्यं भवति प्रादुर्भवति चेति ॥ ७ ॥ २५३ आ॒ाह्म॒णास॑ सोमनो॒ वाच॑मत॒ ब्रह्म॑ कृ॒ण्वन्त॑ः परवत्स॒र्य॑ण॑म् । अ॒ध्व॒र्य॑ घ॒र्मंण॑ः सिध्विद॒ाना आविर्भ॑वन्ति॒ गुह्या न के चित् ॥ ८ ॥ ब्र॒ह्म॒णास॑ । सु॒मन॑ः । वाच॑न् । अ॒ऋ॒त॒ | ब्रह्म॑ कृ॒ण्वन्त॑ः । प॒रि॒वत्स॒री॑ण॑म् । अ॒ध्व॒र्धवः॑ः 1 घ॒र्मण॑ः । स॒स्वि॒द॒दा॒नाः । आ॒विः ] मे॒व॒न्ति॒ । गुह्यः । न | के | चि॒त् ॥ ८ ॥ वेङ्कट० ब्राह्मणासः सोमिनः इत्योपमिकम् । कर्म कृण्वन्तः संवत्सरान्तर्भवम् वाचम् अकुर्वन् । अध्वर्यतः धर्मेण चरन्त: स्विथरघरीराः आदिः भवन्ति गुह्याः इदानीम् के चित् विलादुत्थिता भण्डूकाः | न इति सम्प्रत्यर्थः ॥ ८ ॥ दे॒वह॑तिं जुगुपुर्द्वाद॒शस्य॑ ऋ॒तुं नरो न प्रमि॑नन्त्ये॒वे । सं॑व॒त्स॒रे प्र॒ाघृण्याम॑ताय त॒प्ता घ॒र्मा अनुक्ते विसर्गम् ॥ ९॥ दे॒वऽहु॑तिम् । जुगपुः । इ॒ष्व॒शस्यै । ऋ॒तुम् | नर॑ः । न | प्र | मि॒िन॒न्त॒ । ए॒ते । सं॑वत्स॒रे । प्रा॒वृषै। तायाम | तप्ताः । धर्माः । अनुते । वि॒ऽसर्गम् ॥ ९ ॥ पेट द्वादशमासस्य संवत्सरस्य देवहितिम् इवीरूपम् जुगुपुः पते । सदेवाइन हिंसन्ति वार्षिकञ् ऋतुम नेतार इति प्रकाशीभवन्तः ऋ प्रकाशयन्तीत्यर्थः । संदारे प्राकृषि आगतायाम् सप्ताः केचन धर्माः विहार विमर्गम् मान्नुवन्ति । वप्ता धर्मा इत्योपमिकम् ॥ ९ ॥ गोमयुरदाद॒जमा॑यु॒रात् पृश्रोवनि | गर्यो म॒ण्डका दर्दतः श॒तानि॑ सहस्रस॒ावे म ति॑िरन्त॒ आयु॑ः ॥ १० ॥ गोऽमयुः । अात् । अ॒जऽमयुः । अत् । पृः । अत् । इस्तिः । नूः । यसैनि गर्नाम् । मुण्डकः | दर्दतः । श॒तानि॑ । स॒इव॒ऽस॒वे म । तृ॒न्ते॒ | आर्युः ॥ १० ॥ १. स्तोम मूको, २. अकूत विस्तार