पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमे मण्डलम् सू१०२, म ३ ] तस्मा॒ा इद॒ास्मै॑ ह॒बिजु॑होता॒ मधु॑मत्तमम् | इव्यं॑ नः सं॒यते॑ करत् ॥ ३॥ तस्मै॑ । इत् । आ॒स्यै॑ । ह॒वि । जुहोत॑ । मधु॑मत्तमम् । इम् । न । स॒मऽयत॑म् ॥ क॒रत् ॥ ३ ॥ बेट० सम्मात करोत्विति ॥ ३ ॥ इति पाहमाष्टके ससमाध्याये द्वितीयो बर्ग ॥ [ १०३ ] वसिष्ठो मैग्रावरुणिऋषि । भण्डूका देवता | त्रिष्टुप् छन्द, आद्यानुष्टुप् । स॒व॒त्स॒रं श॑शयाना ब्रा॑ह्म॒णा व्र॒तचारिणः । चाचे॑ प॒र्जन्य॑जिन्व प्र म॒ण्डू अवादिषुः ॥ १ ॥ स॒वस॒रम् । शश॒याना । ब्र॒ह्म॒ण । व्र॒तऽचरणि॑ । वाच॑म् । प॒र्जन्य॑ऽजिन्चि॒िताम् । प्र | म॒ण्डू । अ॒वादि॒षु ॥ १ ॥ घेइट० सवत्सरम् शिश्याना ब्राह्मणा व्रतचारिंग अभस्त वाचम् पर्जन्मप्रीताम् प्र अदादिषु मण्डूवा । अत्र यास्क (९,६) 'ब्राह्मणा मुवाणा । अपि बोपमार्थे स्थात् | इति ॥ १ ॥ ब्राह्मणा इव बतचारिण दि॒व्या आपो॑ अ॒भि यदे॑न॒माय॒न् इति॒ न शुष्कं सर॒सी शयनम् । गवा॒ामह॒ न मा॒युर्व॒त्सिनी॑नां॑ म॒ण्डूका॑नां॑ व॒ग्नुरा समे॑ति ॥ २ ॥ दि॒व्या । आप॑ । अ॒भि। यत् । ए॒न॒म् । आय॑न् । इति॑म् । न । झुम्क॑म् । स॒र॒सी इति॑ ॥ शमा॑नम् । गवा॑म् । अह॑ । न । मा॒युः॑ । व॒त्सनी॑नाम् । भण्डूका॑नाम् । व॒ग्नु । अने॑ । सम्। ए॒ति॒ ॥ २॥ पेङ्कट दिव्या आप अभि सायन् यत् एनम् मण्डकम् रतिम् इव गुप्वम् सहमतिसरसि बल्सयुक्तानाम् मण्डूकानाम् शब्द अन पर्जन्मे वर्पासु वा शयानम् । गवाम् इव शब्द सम् गच्छते। भई इति पूरयन् ॥ २ ॥ यदी॑मनो॑ाँ उश॒तो अ॒म्पव॑र्धीत् तृष्याव॑तः प्र॒ाटप्याम॑तायाम् । अ॒ख्य॒लीकृत्या॑ पि॒त न पु॒त्रो अ॒न्यो॑ अ॒न्यमुप॒ बद॑न्तमेति ॥ १५६९ ॥ 1 यत् ॥ इ॒म् । एना॒न् । उ॒श॒त । अ॒भे अपठ् | तुम्यात प्रावृषि॑ि । आगतायाम् । अ॒रस॒कृत्ये॑ । पि॒तर॑म् । न 1 पुत्र ॥ अ॒न्य । अ॒न्य॑म् । उप॑ । वद॑त्तम् । ए॒ति॒ ॥ ३ ॥ ३१६ १. मनसू वि' १९, २२ नारित मूको ३. पडणाहू मुको