पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देसभाम्ये [५५ अई, व १५ मनुष्याय दातुमिच्छन् । स्थिताः अस्य स्त्रोतारः जनाः अयम् एच लोतव्य इवि एफमनसः विद्यरित सोऽयं शोभनजन्मा विस्तीर्णनिवासाम्' असुरापनयनेन वकार ॥ ४ ॥ २५२६ न तत् ते॑ अ॒द्य शि॑िपिविष्ट॒ नामा॒ऽर्थः शँसामि व॒युना॑नि वि॒द्वान् । तं त्वा॑ गृणामि त॒वस॒मत॑व्या॒ान् क्षय॑न्तम॒स्य रज॑सः परा॒के ॥ ५ ॥ प्र । सत् । ते॒ । अद्य । शिपि॒िऽषि॑ष्ट॒ | नाम॑ । अर्थः । शँसामि॒॑ व॒युना॑नि । वि॒द्वान् । तम् । स्वा॒ । गृ॒णा॒ामि॒ । त॒वस॑म् | अत॑व्यान् । क्षय॑न्तम् । अ॒स्य | रज॑सः । प॒कं॑ ॥ ५ ॥ चेट प्रशंसामि तत् ते अद्य शिपिविष्ट ! नाम अर्यः स्वोमानाम् ईश्वरः । "महेश्वरः " त्वम् असि इति वा । प्रज्ञानानि आननू । स्वां सौमि सबसम् अन् । 'तवसः' (निघ३३ ) इति महतो नामधेयं भवति । निवसन्तम् अस्य लोकस्य पराक्रान्ते दूरे देशे ॥ ५ ॥ किमित् ते॑ विष्णो परि॒चक्ष्मै॑ भूत् प्र यद् व॑व॒क्षे शि॑िपि॑िवि॒ष्टो अ॑स्म । मा वर्षी अ॒स्मदप॑ गृ॒ह ए॒तद् यद॒न्यरू॑पः समि॒धे ब॒भूथ॑ ॥ ६ ॥ किम् । इत् । ते॒। त्रि॒ष्णो॒ो इति॑। प॒रि॒ऽवक्ष्य॑म् । भू॒त् । प्र । यत् । व॒वक्षै। शिपि॒ऽषि॒ष्टः। अ॒स्मि॒। मा । वर्षः । अ॒स्मत् । अप॑ । गृ॒हुः | ए॒तत् । यत् । अ॒न्यऽरू॑पः | स॒मूऽव॒धे । ब॒भूय॑ ॥ ६ ॥ येङ्कट पाएक: - शिपिविष्ये विष्णुरिति विष्णोई नामनी भवतः । कुत्सितार्थीय पूर्व भव- तीति' औषमन्यवः किं ये विष्णोऽप्रख्यातम् एतद् भवस्यप्रध्यापनीयं सन्नः प्रमु शेप ६ष निर्देष्टितोऽस्मीरमतिरमिः अपि वा प्रशंशानामैवाभिमत स्मात् । किं ते विष्णो! प्रख्यातमेतद् भवति ख्यापनीम यदुत प्रभूषे शिपिविष्टोऽसीति प्रतिपकरश्मिः | शिपयोजन रश्मय उच्यन्ते तैराविष्टो भवति 1 मा वर्षो अस्मद् अप गूद एतत् चर्पः इति रुपमाम वृणोतीति सतः 1 यदन्यरूपः समिधे राहूमामे भवसि संमतरश्मिः ( या ५.७५८) इति भोपमम्यवपक्षे अपमर्थः प्रच्छरूपः सन् युद्धे वसिय विष्णुः साहाय्यम् मकरोत् । सं यसिष्ठः प्रच्छन्नरूपम् भाइ- "किम् इत् ते इति । यद्यपि त्वं परित्यक्तरश्मिः नार्थम् इह पर्वमानः तद् तव मोश" भावद्दति महतः । तथा सवि मा वर्षो असद कगृहमा सद् यत् त्वम् इदम् अस्जिद समामे अभ्यरूपः भवलि इति । मशंसानामपक्षे सु-मानुषे युद्धे समागतस्य स्वरूपादनाम भारतीय तेजः हिम् विष्णोः भनुशासमन् किम् इन् ते इति ॥ ६ ॥ १. रिश्लीर्णमा मूडो, २. यास्केन (५९ माख्याता. ३. वि' मां. ४-४ महीश्वरः को हरिपामीर के प्रस्तावः ५. मलमूको, ३. जानानः वि १.प्राश्नीयम्भूको. जानन म. ७. “गोपाभूफो. ८. नि माहित 11. ९४दिव मूको १२, ति मूड. १२-१३. मिदिम (माभूभ. शिवमूको 38,मीले भूको