पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेद सभाप्ने [अ५, अ६, १४. इन्द्रा॑विष्णू दृंहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो॑ नव॒तं च॑ श्नथिष्टम् । श॒तं व॒र्चित॑ः स॒हस्रं च साकं॑ ह॒थो अ॑प्र॒त्यसु॑रस्य वीरान् ॥ ५ ॥ इन्ह॑विष्णु इति॑ । दृंहि॒ताः । शम्ब॑रस्य । न । पुर॑ः । न॒व॒तम् । च । स्व॒भिष्टम् । श॒तम् । ब॒चि॑िन॑ः । स॒हस्र॑म् । च॒ | साकम् | हृधः | अ॒प्रति | असु॑रस्य | वीरान् ॥ ५ ॥ २५२० चेकुर० हे इन्द्राविष्णू शिखाभिः हंहिताः शम्बरासुर नव पुरः नवतिम् च अधिष्टम् । तथा वर्चिनः असुरस्य शतम् सहस्रम् घपुरः साकम् हथः शत्रुभिः भप्रतिहसान् भवराप वीरान् च ॥ ५ ॥ इ॒यं म॑नी॒षा बृह॒ती बृहन्तो॑रुमा त॒वता॑ व॒र्धय॑न्ती । र॒रे घा॒ स्तोमे॑ वि॒दथे॑षु त्रिष्णो॒ पिन्व॑त॒मिषो॑ वृ॒जने॑विन्द्र ॥ ६ ॥ इ॒यम् । मनी॒षा । बृह॒ती । बृ॒हन्त रु॒मा । त॒वस । व॒र्धय॑न्ती । र॒रे । य॒म् । स्तोम॑म् । वि॒दथे॑षु । वि॒ष्णो इति॑ । पिन्व॑तम् । इर्षः ॥ वृ॒जने॑षु ॥ इ॒न्द्र॒ ॥ ६ ॥ धेट इयम् स्तुतिः महती महारती उरुकमणी इति विष्णुसाहचर्यात् उभावाद, वर्धनेन वर्धयन्ती भवति । तथा प्रयच्छामि घ सोमम् युवाभ्यां विष्णो । घथा सति इन्द्र एवं व विष्णुः च असानि अभ्यम् पिन्वतम् समभे ॥ ६ ॥ वप॑द् ते विष्णवा॒ास आ कृ॑णोमि॒ तन्मे॑ जुषस्व शिपिविष्ट ह॒व्यम् । वर्ध॑न्तु त्वा सु॒ष्ट॒तय॒ो गिरो॑ मे यूयं पा॑त॒ स्व॒स्तिभि॒ः सदा॑ नः ॥ ७ ॥ बप॑द्ध् । ते॒ । त्रि॒ष्णो॒ो इते॑ । आ॒सः । आ । कृ॒णोमि॒ । तत् । मे । जु॒षस्व॒ । शिपि॒ऽवि॒ष्ट | ह॒ञ्यम् | वर्ध॑न्तु॒ । वा॒ । सु॒ऽस्तु॒तय॑ः । गिर॑ः । मे॒ | यु॒यम् । पि॒त॒ | स्व॒स्तिऽभिः॑ि । सदा॑ । नु॒ः ॥ ७ ॥ घेङ्कट० वषट्कार तथ हे विष्णो ! आसः भास्यात् काभिमुयेन करोमि । तथा वषट्कुले मम हव्यम् हे शिपिदिष्ट ! सेवस्व शिपिविष्टः पशः इति दे अशनामनी इत्युक्तम् (पं. वर्धन्तु इति स्पष्टम् ॥ ७ ॥ या ५७ इति पचगाष्टके पष्ठाभ्याये चतुर्दिशो वः ॥ [ १०० ] "यसिष्टो मैनावरणिपिः विष्णुर्देषसा | त्रिष्टुप् छन्दः । नू मतो॑ दयते सनि॒ष्यन् यो विष्ण॑व उरुगा॒याय॒ दश॑त् । प्न यः स॒न्त्राचा मन॑सा यजा॑त ए॒ताव॑न्तं॒ नर्य॑मा॒विवा॑सात् ।। १ ।। सभ. २. विनम् वि हम. 1. उपारद विभ ४-४, मारित हो. ३.मायाको.