पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५०४ श्रऋग्वेदे सभाष्ये । स॒हस्र॑म् । इन्द्र॑वायु॒ इति॑ या । वि॒ग् । शतम् । नि॒ऽयुत॑ । या वि॒श्वना॑रा । सच॑न्ते । आ । आ॒भि॑ । यात॒म् ! सु॒ऽवि॒दत्रा॑भि । अ॒र्वाक् ॥ प॒तम् । न॒रा । प्रति॑ऽभृतस्य | मध्ये ॥६॥ चेङ्कट० या वाम् सव-रो शतम् नियुत गातम् आभि सुधनामि अभिमुखम् या व सहस्रम् इन्द्रवायू ! सर्वेषां बारविश्य पातम् च नरेण (?) सम्भृतम् सोमम् ॥ ६॥ [ अ ५ अ ६, षँ १२. अवि॑न्तो॒ न श्रव॑स॒ो मिक्ष॑माणा इन्द्रवायू सु॑ष्टुतिभि॒र्वसि॑ष्ठाः । वा॒ाज॒यन्त॒ स्वन॑से हु॒रेम यूयं पा॑त स्व॒स्तमि॒ः सदा॑ नः ॥ ७॥ वसिष्ठा । अर्कैन्त । न । श्रन॑स । भिक्ष॑माणा । इ॒न्द्र॒वा॒ायू इति॑ । स॒स्तुतिऽभिः॑ । वा॒ज॒ऽय ते॑ । सु॒ । अव॑से । हुवेम | यु॒यम् । पात | स्व॒स्ति । सदा॑ । नृ ॥ ७ ॥ चेङ्कट० पूर्व व्याख्याता (ऋऋ७,९०,७क्र॰ } ॥ ७ ॥ इति पञ्चमाटके पछाध्याये प्रयोदशो वर्ग ! ॥ [९२ ] वसिष्ठो मन्त्रावणिर्भपि यायुदेवता, द्वितीयाचतुरिन्द्रवायूनिटुप् छन्द । आ बोयो भूप शुचिषा॒ उप॑ नः स॒हस्रं ते नि॒युततो॑ विश्ववार | उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ दे॒व दधि॒षे पू॑र्व॒पेय॑म् ॥ १ ॥ आ । वा॒ इति॑ । भुषु॒ । शुचि॒ऽ । उप॑ न॒ । स॒हस्र॑म् ॥ ते॒ । नि॒ऽयुत॑ । नि॒श्व॒ऽवा॒ार॒ । उ॒षो॒ इति॑ ॥ ते॒ । अन्ध॑ । मद्य॑म् । अ॒यामि॒ ॥ यस्ये॑ । दे॒व॒ । द॒धि॒षे ॥ ए॒व॒ऽपेय॑म् ॥ १ ॥ पेङ्कट० उप आ गच्छ अस्मान् वायो | सोमस्य पात || सद्दाम दि ते सन्ति नियुक्त हे विश्वैवैरणोय ! ॥ तुभ्यम् उप गमयामि मदरम् सोमममस्म देन करामि पूर्वानम् ॥ १ ॥ प्र सोता॑ ज॒रो अ॑ध्व॒रेष्व॑स्य॒ात् सोम॒मिन्द्रा॑य वा॒ायते॒ पिब॑ध्यै । प्र यद् वा मध्वो॑ अग्रथं भर॑न्त्यध्व॒र्यवो॑ देव॒यन्त॒ः शची॑भिः ॥ २ ॥ प्र । सोता॑ । ज॒ार । अ॒ध्व॒रेषु॑॑ । अ॒स्था॒ात् । सोम॑म् । इन्द्रा॑य । वा॒यवे॑ । पिव॑ध्यै । 4 प्र । यत् । ष॒म् | मध्ये॑ । अप्रिय भरन्ति । अध्र्य | दे॒न॒यन्त॑ | शचीभि ॥ २ ॥ पेङ्कट अस्थात् अभिपोषाध्वर्यु क्षिप षु प्रागेष यम् सोमम् इन्द्राय नायव च धानाय प्रान्तियत् भुवयम् सोमस्य वाम् अध्वमेव देवकामा कर्मभि ॥ १ ॥ ११. मारित को २ पूर्वेयान सुको.