पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [अ ५, अ ई, व ६. कृ॒तं नो॑ य॒ज्ञं वि॒दथे॑षु॒ चारुँ कृ॒तं ब्रह्मणि सू॒रिषु॑ प्रश॒स्ता । उपो॑ र॒थिर्दे॒वजु॑ततॊ न एतु॒ प्र ण॑ः स्पा॒ाहा॑भि॑रू॒तिभि॑स्तरेतम् ॥ ३ ॥ घृ॒तम् । न॒· । य॒ज्ञम् । वि॒दथे॑षु । चारैम् । कृ॒तम् । ब्रह्मणि | सुरिषु॑ । प्र॒ऽश॒स्ता । उ॒पो॒ इति॑ । र॒यिः । दे॒वऽज॑तः । नः॒ः । ए॒तु॒ । प्र । नः॒ः । स्पा॒ाहा॑भिः॑ः । ऊ॒तिऽमि॑ः ॥ तिरे॒तम् ॥ ३ ॥ चेङ्कट० कुरब्रम् भस्माकम् यज्ञम् गृहेषु चाम् । कुरुवम् च स्तोत्राणि स्तोतृषु प्रशरतानि । उपगच्छतु अस्मान् रमिः देवप्रेरितः | प्रवर्धयतम् अस्मान् स्पृहणीयैः रक्षणैः ॥ ३ ॥ अ॒स्मे इ॑न्द्रावरुणा वि॒श्ववो॑रं र॒यिं ध॑तं॒ वसु॑मन्त॑ पुरु॒क्षुम् । प्रय आ॑दि॒त्यो अनु॑ता पि॒नात्यमि॑ता शू दयते॒ वसू॑नि ॥ ४ ॥ अ॒स्मे इति॑ । इ॒न्द्रा॑व॒रु॒णा॒ । वि॒श्वऽवा॑रम् । र॒यिम् । ध॒त्त॒म् | वसु॑ऽमन्तम् । पुरु॒ऽक्षुम् । प्र । यः । आ॒दि॒त्यः 1 अनृ॑ता । मि॒नाति॑ । अमि॑ता । शूर॑ः । य॒ते । वसू॑नि ॥ ४ ॥ वेङ्कट० आमासु इन्द्रावरणी! विश्वैः चरणीयम् रयिम् धत्तम् वासयितृभिः पुरुषैः तद्भुते बहून शब्दनीयम् । श्रमिनानि यः क्षति पुत्रः अनुवानि भूतानि सर्वतः भरमभ्यं धनानि प्रयच्छतु इति वाक्यशेषः । एवम् अमितानि धनानि शुरः इन्दः च प्रयच्छतोति ॥ ४ ॥ इ॒यमि॑न्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त् तोके तन॑ये॒ तूतु॑जाना । सु॒रज्ञसो दे॒वयो॑ति॑ि गमेम यूयं पा॑त स्व॒स्तिमि॒ः सदा॑ नः ॥ ५ ॥ इ॒यम् । इन्द्र॑म् । वरु॑णम् । अ॒ष्ट । मे 1 गीः । म | आत् । तोके । तन॑ये । तूतु॑जाना । सु॒ऽरत्ना॑सः । दे॒वऽयो॑तिम् । ग॒मेम॒ । यु॒यम् । पा॒त॒ । स्व॒स्तऽमि॑ः । सदा॑ । नः॒ः ॥ ५ ॥ वेट० इयम् मदीया स्तुतिः इन्द्रावण अनुते । म आगच्छत् प्रश्नार्थ पौत्रायें शोभनघनाः यज्ञ वयं मानुयामेति ॥ ५ ॥ श्वरमाया । 'इति पदमाष्टके पश्चाध्याये पहले वर्गः ॥ [ ८५ ] 'पसिष्ठी मैत्रावरुणिॠपिः । इन्द्रावरणौ देवता त्रिष्टुप् छन्दः पूर्वीपे चमक्ष मनी॒षां सोम॒मिन्द्रा॑य॒ वरु॑णाय॒ जुइ॑त् । घृ॒तप्ने॑तीकापु॒पसं॒ न दे॒वीं ता नो॒ याम॑न्नु॒रुभ्यताम॒र्भीके॑ ॥ १ ॥ १ मा दिए. RIA. ER. माध्यमको मास्ति को हि उप मूको ३ अनवानि मूफो. ४. ६६. प्रगट वि मागच्उन के काम घुरितम् वि सु. ऋ७,६०५