पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू७९, मं ५ ] सप्तमे मण्डलम् ताव॑त् 1 उ॒पः । राध॑ः । अ॒स्मभ्य॑म् । रा॒स्य॒ | याव॑त् । स्तो॒तृऽय॑ः । अर॑दः । शृ॒णा॒ना । याम् | त्वा | जनुः वृ॒न॒भस्य॑ । स्वे॑ण 1 षि । इ॒ळ्हस्य॑ ॥ दुर॑रः॑ः । अद्वैः । अ॒र्णोः ॥ ४ ॥ वेङ्कट० तावत् उषः | अन्नम् अस्मभ्यम् देहि, यावत् स्तोतृभ्यः प्रादाः स्तूयमाना याम् स्वात् आगतां जानन्ति पभस्य उपसि शब्दयतः रवण सावि यौणः हळदस्य शिलोच्चयस्य द्वाराणि पणिभिः अपहतानां गवाम् आनयनाय ॥ ४ ॥ दे॒वदे॑व॒ राध॑से च॒ोदय॑न्त्यस्म॒य॑क् सूनृत ई॒रय॑न्ती । व्यु॒च्छन्तो॑ नः स॒नषे॒ धियो॑ धा यूयं पा॑त स्व॒स्तिमि॒ः सदा॑ नः ॥ ५ ॥ दे॒वम्ऽदॆवम् । राध॑से । च॒दय॑न्ती । अ॒स्म॒न॑क् । सू॒नृता॑ः । ई॒रय॑न्ती । वि॒ऽउ॒च्छन् । नः॒ । स॒नये॑ । धियैः । धाः । यु॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑ः । सदा॑ ॥ नः॒ः ॥५॥ च भैरवन्ती व्युच्छन्ती अस्माकं बेङ्कट० सर्व देव धनाय चोदयन्ती जस्मभिमुखं बाघः लाभाय बुद्धिं देहि ॥ ५ ॥ ' इति पञ्चमाष्टके पञ्चमाध्याये पड्वंशो वर्गः ॥ २४७७ [20] 'बसिष्टो मैत्रावरुणिपिः उपा देवता न्निष्टुप् छन्दः । प्रति॒ स्तोमे॑भिरु॒पसं॒ वसि॑ष्ठा गीर्भिसः प्रथ॒मा अ॑यु॒धन् । वि॒व॒र्तय॑न्ति॒ रज॑सि॒ सम॑न्ते आविष्कृण्य॒ भुव॑नानि॒ विश्वा॑ ॥ १ ॥ प्रति॑ 1 स्तोमे॑भिः । उ॒पस॑म् । वसि॑ष्ठाः । गा॒ऽभिः । विप्रा॑सः । प्र॒य॒माः । अयु॑ध॒न् । वि॒ऽव॒र्तये॑न्तीम् ।रज॑स॒ इति॑। सम॑न्ते॒ इति॒ सम॑ऽन्ते । आ॒धि॒ऽकृण्व॒तम् । भुव॑नानि । विश्व ॥१॥ बेङ्कट० प्रति अयोधयन् सोमैः उपसम् बसिष्टाः गोभिः च मेधाविनः सम्पेभ्यः स्रोतृभ्यः पूर्वम् एव अन्धकारापनयनेन पृथक् कुर्वतीम् द्यावापृथियो सहवान्ते सर्वाणि भुवनानि प्रकाशयन्तीम् ॥ १ ॥ ए॒पा स्या नव्य॒मायु॒र्दधा॑ना गृ॒ह्वी तो ज्योति॑षो॒षा अ॑त्रोधि । अग्र॑ एति यु॒ष॒तिरह॑याणा प्राच॑कत॒त् सूर्य॑ य॒ज्ञप॒ग्निम् ॥ २ ॥ t ए॒षा । स्या । नव्य॑म् । आयु॑ः । दधा॑ना | ए॒वी | तः । ज्योति॑षा | उ॒पाः । अवोधि । अग्ने॑ । ए॒ति॒ । य॒त्र॒तिः । अह॑याणा | प्र । अक्तित् । सूर्य॑त् । य॒ज्ञम् ॥ अ॒ग्निम् ॥ २ ॥ भटएम. १ या भूको. २. शब्दयतः विलः३०२. श्रीगोवि ६. देव मूको ४. ढस्य वि. ५. देवं ९. रिकाः वि एम. ... ● नाम के एभ. ८.८.