पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४७४ ऋग्वेदे समाप्ये अन्तऽवामा । दु॒रे । अ॒मिन॑म् । उ॒च्छ॒ । उ॒वो॑म् | गन्यू॑तिम् | अभ॑यम् । कृ॒षि॒ ॥ नः॒ः ॥ य॒वय॑ । द्वेष॑ः । आ । भर॒ । वसू॑नि । चो॒दय॑ | राधेः | गृण॒ते । मघोनि॒ ॥ ४ ॥ [ अ ५, अ ५, व १४. बेङ्कट० सग्निकृष्टधना अगिन दूरे अस्माकं वि उच्छ| यथा क्षमित्रो दूरे भवति तथा म्युच्छे त्यर्थः । विस्तीर्ण गोमार्गम् अभयम् च अस्माकम् कुरु पृथक् कुरु व पायुम्, काभर धनानि चोदरा अग्नं स्तुवते महम् है उपः ॥ ४ ॥ अ॒स्मे श्रेष्ठैमर्भानुभि॒षि॑ भा॒ायुपो॑ देवि प्रति॒रन्तो॑ न॒ आयु॑ः । इर्षं च नो दध॑ती विश्ववारे गोम॒दश्वा॑ष॒द् रथे॑वच्च॒ राध॑ः ॥ ५ ॥ अ॒स्मै॒ इति॑ । श्रेष्ठैभिः । भा॒नु॒ऽमि॑ः । वि । आ॒हि॒ । उप॑ः । दे॒व । प्र॒ऽति॒रन्। नः॒। आयु॑ः । इष॑म् । च॒ । नः॒ । दध॑ती । श्वारे | गोऽर्मद् | अश्ववत् । रथे॑ऽवत् । च॒ | राधेः ॥ ५ ॥ बेङ्कट० अस्माकं अप्रैः भानुभिः न्युष्टा भव उषः ] देवि | वर्धयन्त अस्माकम् आयुशनसु चन प्रयच्छन्ती हे विश्वैर्वरणीये!" गवादियुक्तं धनम् च ॥ ५ ॥ यां त्वा॑ दिवो दुहि॑ितर्व॑र्धय॒न्त्युप॑ः सु॒जाते म॒तिभि॒र्वसि॑ष्ठाः । सास्मासु॑ था र॒यिमृ॒ष्व॑ बृ॒हन्तै यु॒यं पा॑त स्व॒स्मि॒ सदा॑ नः ॥ ६ ॥ याम । त्वा॒ । दि॒यः॒ः । दु॒हि॑ितः ॥ व॒र्धय॑न्ति । उप॑ः । सु॒ऽजाते॒ । म॒तिऽभैः । वसि॑ष्ठाः । सा । अ॒स्मानु॑ । धा॒ाः । र॒यिम् । ऋ॒ष्वम् । बृ॒हन्त॑म् | यूयम् । पा॒ात॒ । स्व॒स्तिऽभि॑ । सदा॑ । नः॒ः ॥ वेङ्कट० निगइसिद्धेति ॥ ६ ॥ । इति पञ्चमाटके पचमाध्याये चतुर्विंशो वर्गः ॥ [ ७८ ]

  • वसिष्ठो मैत्रावणिऋषिः । उपा देवता त्रिष्टुप् छन्दः ।

प्रति॑ि वे॒तव॑ः प्रथ॒मा अ॑डभन्नूर्ध्वो अ॑स्या अ॒ञ्जयो॒ वि च॑यन्ते । उषो॑ अ॒र्वाना॑ बृह॒ता रथे॑न॒ ज्योति॑ष्मता वा॒ामम॒स्मभ्ये॑ यक्षि ॥ १ ॥ प्रति॑ । के॒तव॑ । प्र॒थ॒माः । अ॒दृश्रुत् । उ॒र्ध्वाः । अ॒स्या॒ाः । अ॒ञ्जय॑ः । वि ॥ श्रयन्ते॒ । उप॑ः । अ॒र्चा । बृह॒ता । ह्ये॑न । ज्योति॑ष्मता | इ॒मम् 1 अ॒स्मभ्य॑म् ॥ य॒क्षि॒ ॥ १ ॥ घे० 'प्रति अन्त मुख्याः रदमयः । उनीः उपसः अप्रयः विविध सेवन्ते जनाः १) अक्षयः रश्मयः हे उपः | अभिमुसेन महता रथेन ज्योतिष्मता धनम् अस्मभ्यम् वह ॥ १ ॥ २. को 1. पन्ति वि. ४.४ रिषभूको ३ विवरण विव भ. प. अभिमुस्पेन हलम.