पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६८ ऋग्वेदे सभाध्ये [ अ५, अ५ व ११. बेङ्कट० आ गच्छतम्, उप च मवतम्', सोमम् च पिबतम् अधिनौ । दुग्धम् पयः घ- हे वृषण ! जेतन्यशत्रुधनौ!" मा अस्मान् हिंसिप्टम् आ गच्छतम् ॥ ३ ॥ , अश्मा॑सो॒ ये च॒मुप॑ दा॒शुषो॑ गृ॒ह॑ यु॒वां दीम॑न्ति॒ विभू॒तः । म॒क्षूयुभि॑न॑रा॒ ह्ये॑भिरवि॑ध॒ना दे॑वा यातमस्म॒यू ॥ ४ ॥ अश्वा॑सः । ये । वा॒म् । उप॑ । द॒शुषे॑ः । गृ॒हम् । यु॒वाम् | दीय॑न्ति । विर्धतः । म॒ञ्जुयुऽभि॑ः। न॒रा॒ । हये॑भिः । अ॒श्चि॒िना । आ । दे॒वा । य॒त॒नू । अ॒स्यु॑ इत्य॑स्म॒ऽयू ॥ ४ ॥ वेङ्कट० अश्वासः ये युवयोः उपगच्छन् यजमानस्य गृहम् प्रति युवाम् रथे धारयन्तः 1 क्षिप्रगमनकारिभिः हे नरो !ःअधिनौ! देवी! आ मातम् अस्मत्काभौ ॥ ४ ॥ अधा॑ ह॒ यन्तो॑ अ॒श्विना॒ पृते॑ः सचन्त स॒रय॑ः । ह ता ये॑सतो म॒घव॑द्भ्यो ध्रुवं यश॑श्व॒दि॑र॒स्मभ्यं॒ नास॑त्या ॥ ५ ॥ अधि॑ । इ॒ । यन्त॑ । अ॒श्विना॑ । वृक्ष॑ः । स॒च॒न्त॒ । सु॒रय॑ः । । त । य॑स॒तः । म॒घव॑त्ऽभ्य: । ध्रु॒वम् । यश॑ः । ह॒र्दिः ॥ अ॒स्मभ्य॑म् | नासत्या ॥ ५ ॥ चेङ्कट० अप खलु अभिगच्छन्द्रः अश्विनौ अन्नं सचन्ते स्तोतारः। तौ प्रयच्छतः हविष्मदुम्भः ध्रुवम् अन्नम्, अस्मभ्यम् च गृहम् प्रयच्छवम् हे नासत्या | इति ॥ ५ ॥ प्रये य॒युर॑षु॒कास॒ो रथा॑ इत्र नृपातारो॒ जना॑नाम् । उ॒त स्वेन॒ शव॑सा शूशु॒थुर्नर॑ उ॒त क्षि॑ियन्ति सुष्षि॒ितिम् ॥ ६ ॥ श्र । यै । य॒युः। अ॒धृ॒कास॑ः । रथो॑ःऽइव | नु॒ऽपा॒तार॑ः १ जना॑नाम् | उ॒त । स्पेन॑ । शव॑सा । शुशुत्रुः । नर॑ः । उ॒त । त्रिन्ति॒ | सुक्षितम् ॥ ६॥ यन्ति ये वृकवर्जिताः शीघ्रम् रथाः इव मृण्यं रक्षिवार जनानाम् मध्ये मनो सोतार: 1 ते च" 'स्वेन बटेन' बृद्धा भयन्ति, अपि च निवसन्ति सुनिवासम् ॥ ६॥ "इति पञ्चमाष्टके पञ्चमाध्याये एकविंशो वर्गः ॥ [५] 'घसिठो मैत्रावरणिकपिः उपा देवता त्रिष्टुप् छन्दः । व्यु॒पा आ॑यो दिवि॒जा ऋ॒तेना॑विष्कृ॒ण्वा॒ना म॑हि॒मान॒मागा॑त् । अस्त आरजु॑ष्ट॒मस्तमा प॒थ्या॑ अजीगः ॥ १ ॥ यवि. प्रश्नो को ८. न १२. पवितम् वि': परिम्पत एम. ५. काका 4. अश्विन को हम ९९ नास्ति भूको, स्टेनफोनमा