पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ५, ७५५ ये १०. २४६६ ऋग्वेद सभाष्ये 1 । अतरिष्य । तम॑सः । पा॒रम् । अ॒स्य । प्रति॑ । स्तोम॑म् । दे॒व॒ऽयन्तैः । दधा॑नाः । पु॒रु॒ऽद॑सा॑ । पुरु॒ऽतमः॑ । पु॒रा॒ऽजा ॥ अम॑र्त्या | ह॒वते॒ अ॒श्विना॑ | गीः ॥ १ ॥ चेट० नैशस्य अस्य तमसः पारम् वीर्णवन्तः प्रति दधानाः स्तोमम् देवकामाः । अन्मिन् काले पुरुर्माण हुक्षपणी शत्रूणां पुराणजात असहयति बाक् अश्विनौ ॥ १ ॥ न्यु॑ प्रि॒यो मनु॑षः सादि होता नास॑त्या यो यज॑ते बन्दते च । अतीत मध्त्र अश्विना उपाक आ व वोचे वि॒दथे॑षु॒ प्रय॑स्वान् ॥ २ ॥ नि । ऊ॒ इति॑ । प्रि॒यः । मनु॑षः । स॒ादि॒ | होता॑ । नास॑त्या | यः । यज॑ते । वन्द॑तॆ । च॒ अ॒तम् । मः अ॒ौ । उपाके । आ । वाम् | बचे | वि॒दथे॑षु॒ प्रय॑स्वान् ॥ २ ॥ चेङ्कट निपण्णो होतृपदने प्रियः होता मनुष्यस्य नासत्यौ यः यजति स्तौति च । पिबतम् सोमस् अश्विनौ । अन्तिके आभिमुख्येन प्रवीमि वाम् अहं यज्ञेषु हविष्मान् ॥ २ ॥ अह॑म य॒ज्ञं प॒धाम॑रा॒णा इ॒मां सु॑वृक्ति तृ॑षणा जुपेथाम् । श्रृष्टीवैव॒ प्रेषि॑तो वामवोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ॥ ३ ॥ अदे॑म । य॒ज्ञम् । प॒थाम् । त॒रा॒णाः 1 इमाम् । सुऽवृक्तिम् । वृषणा । जुषेयान । शृ॒ष्टि॒वाऽइ॑व । प्रऽई॑षितः । वा॒म् । अ॒योधि॒ । प्रति॑ । स्मि॑ः । जर॑माणः । वसिष्ठः ॥ ३ ॥ घेङ्कट० मेस्यामः अज्ञन् उपसि पतलाम् आगच्छवां देवानाम् सहकर्माणः उस कर्म कुर्वाणाः। इमाम् स्तुति वृषणो सेवेयाम्। क्षिप्रवान् इव प्रेषितः दूतः वाम् प्रति अबोधिोमः स्तुवन् सिष्ठः ॥ ३ ॥ उप त्या वहीं गमतो विशं नो रक्षोदणा संभृता वी॒ळुणी । समन्धस्यग्मत मत्सराणि मा नौ मर्धिष्टमा ग॑तं शिवेन॑ ॥ ४ ॥ उपे । त्या । वह॒ इति॑ । ग॒मत । विशेष । नः ॥ रक्षःऽहो । सम्ऽमृ॑ता । वी॒ळुपणी इति॑ वी॒ळुडपनी । सम् । अन्धसि 1 आ॒मत 1 म॒त्स॒राणि॑ । मा । नः | म॒र्य॑ष्ट॒म् । आ । गुत॒म् । शिवने॑ ॥ ४ ॥ ० सो कोदारी अस्माकं प्रजाए उप गछतः रक्षोहणौ इविर्भिः सम्भृतौ हृदपाणी | सम्युषयोः मादकानि सोमानि का भक्ष्मान् हिसिष्टम् आगतम्रो अदिरिसतेम राहु इति ॥ ४ ॥ 3. वनं भूको २. वि. ते मू. ४, "कर्मणा दिल भ ५. प्रेरितः वि.] भूको. मूको. 'मम'. .