पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋसभाष्ये [ अ५, ५, १५ वेङ्कट० यत्र चक्रुः देवाः मार्गम् अस्मे तत् अन्तरिक्षम् ( तु. या ६,७ ) श्यैनः इव बगच्छत् अनुगच्छति ॥ अति विधेम युवयोः सूर्येऽस्मिन् उदिते नमोभिः अपि च हव्यः च मित्रावरुणौ ! इति ॥ ५ ॥ नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने॑ तो॒काय॒ वरि॑वो दधन्तु । सु॒गा नो॒ विश्वा॑ सु॒पथा॑नि॒ सन्तु॒ यूयँ पा॑त स्व॒स्तिभिः सदा॑ नः ॥ ६ ॥ नु । मि॒त्रः । वरु॑णः । अ॒र्य॑मा । नः । त्मने॑ । ततो॒काय॑ । वरि॑वः । द॒ध॒न्तु । सु॒ऽगा । नः॒ः । विश्वा॑ । सु॒ऽपथा॑नि । स॒न्तु॒ । यु॒यम् । पा॒ात॒ । स्व॒स्तिऽर्भः 1 सदा॑ | नः॒ः ॥ ६ ॥ येट० पूर्व व्याख्याता ( ऋ ७,६२,६ ) ॥ ६ ॥ इति पञ्चमाटकं पञ्चमाध्याय पो वर्गः ॥ [ ६४ ] 'चसियो मैत्रावरुणिऋषिः। मित्रावरुणो देवता । त्रिष्टुप् छन्दः । दि॒वि क्षय॑न्वा॒ता॒ रज॑सः पृ॑थि॒व्या॑ प्र वो॑ घृ॒तस्य॑ नि॒र्णजो॑ दददी॑रन् । ह॒व्यं नो॑ मि॒त्रो अ॑र्य॒मा सुजा॑तो राजा॑ सुक्षत्रो वरु॑णो जुषन्त ॥ १ ॥ । दि॒वि । क्षम॑न्ता । रज॑सः । पृ॒थि॒व्याम् । प्र । वा॒म् । घृ॒तस्य॑ नि॒ऽनिज॑ः ॥ इ॒र्या॑र॒न् । ह॒न्यग् । नः॒ः । मि॒त्रः । अ॒र्य॒मा । हुज्जोतः | राज | सु॒ऽक्ष॒त्रः | वरु॑णः । जु॒ष॒न्त॒ ॥ १ ॥ घेट० दिदि निवसन्ती उदक अर्थम् पृथिव्याम् च नाम् आउंपस्य हूयमानस्य निर्णिका स्तोकाः प्रकर्येण धारयेयुः | हव्यम् अस्माकम् मित्रः अर्यमा व शोभनजनतः राजा सुधनः वरुणः च सेवन्ताम् ॥ १ ॥ आ रोजाना मह ऋतस्य गोपा सिन्यु॑पती क्षन्निया यातम॒र्वाक् । लौ नो मित्रावरुणोत वृ॒ष्टिमत्र॑ दि॒वह॑न्वतं जीरदान् ॥ २ ॥ आ । राजाना 1 मछः । ऋ॒तस्य॒ ॥ गॊोपा सिन्धुपती इति॒ सिन्धु॑ऽपती । क्षत्रिया॒ा। यात॒म् ॥ अ॒र्वा । इय॑म् 1 नः॒ः। मि॒त्राव॒रु॒ष्ण॒। । उ॒त । वृ॒ष्टिम् । अच॑ दे॒वः । इ॒न्वत॒ण् । जानु इत्तै जीरऽदान् ॥२॥ येङ्कट का मानम् हे राजानी ! इतः सत्यस्य गोपायितारी! सिन्धूनां स्वामिनी 1 सातितः क्षत्रियो!" अभिमुयम्। थनम् नः 'मित्रावरुणो ! अपि च पृष्टिम् लोकाडू अपक्षारयत क्षिप्रदानी ! ॥ ३ ॥ मि॒त्रस्वन्तो॒ वरु॑णो दे॒वो अ॒र्यः म साधिष्ठेमिः प॒थिभर्नयन्तु । अच॒ यथा॑ न॒ आद॒रिः सुदास॑ इ॒पा म॑दम स॒ह दे॒वगो॑पाः ॥ ३ ॥ ११. नारित यूको. २. लणे १-२, जलो० मुको ४, क्षत्रिवाद करे - को सभ 4.