पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ६१, १] सेत मे मण्डलम् [ ६१ ] 'चासो मैत्रावरुणपिः । मिनावरुणो देवता । त्रिदुप् छन्दः । उद् वां चक्षु॑र्वरुण सुप्रतकं दे॒वयो॑ति॒ सूर्य॑स्त॒न्वान् । अमे यो विश्वा भुव॑नानि॒ चष्ते॒ स मं मर्त्येष्वा चिकेत ॥ १ ॥ छत् । याम् । चक्षुः । वरुणा । सुमतकम् । दे॒वयः । ए॒ति । सूर्यः । त॒त॒न्वान् । अ॒भि । यः । विश्वा॑ । भुव॑नानि । च । सः | म॒न्युम् | मर्येषु । आ । चिकेत ॥ १ ॥ 1 वेङ्कट० उतू पूर्ति युवयोः देवयोः तेजः सुखमन्तरिक्ष विचारयन सूर्यः हे मिश्रावरणौ । यः सूर्यः सर्वाणि भुवनानि अभि पश्यति, सः मरणशीलेषु' ममः आ चिकेत जसा मशापयति ॥ १ ॥ 1 प्न व स मित्रावरुणावृताना विनो॒ मन्मा॑नि दीर्घश्रुदि॑ियति॑ि । यस्य॒ ब्रह्म॑णि सु॒क्र॑तु॒ अवा॑य॒ आ यत् ऋ॒त्वा॒ न स॒रद॑ घृ॒णैयै ॥ २ ॥ प्र । वा॒म् । सः । मि॒ित्राबरुणौ । ऋ॒त | प्रैिः । मन्मनि । दीर्घेऽश्रुत् । इ्॒यति॑ । यस्य॑ । ब्रह्मणि 1 सु॒ऋ॒तु॒ इति॑ सु॒ऽकत् । अवधिः । आ । यत् । क्रत्वा॑ । न । श॒रद॑ः । पृ॒णैये॒ इति॑ ॥२॥ वेश्यति 'वाम् सः * मेधावी बहुश्रुतः वसिष्ठः यज्ञवान् हे मिनावरुणो ! स्तोत्राणि, यस्य स्तोत्राणि हे सुमज्ञानी ! रक्षपः, यानि व स्तोत्राणि कृष्पादिना कर्मणा शरदः इव ओपयोभिः कामैः आ पूरययः ॥ २ ॥ प्रोरोमि॑त्रावरुणा पृथि॒व्याः प्रवृ॑ह॒तः दान | स्पर्शो दधाये॒ ओष॑धीषु वि॒क्ष्व॒ष॑ग्य॒तो अने॑मिषं॒ रक्ष॑माणा ॥ ३ ॥ प्र । उ॒रोः । मि॒त्रावरुणा । पृथि॒व्याः । प्र | दि॒वः । ऋ॒ष्यात् | बहुतः । सु॒द॒ानू इति॑ सु॒ऽदान् । स्पः । द॒धा॒ाये॒ इति॑ । ओष॑धीषु वि॒क्षु । ऋध॑क् । य॒तः । अनिमिषम् | रक्षमाणा ॥ ३ ॥ वेङ्कट० प्रकर्येण दवाये है मिनावरणौ ! सुदानौ । विस्तीर्णायाः पृथिव्याः दिवः च महत्वः (दर्शनीयाद् उदितो तेजांसि ओषधीषु मनुष्येषु च पृथकृष्टयक्, स्तुतिभिः अभिगच्छतो मनुष्यान अनिमेषम् रक्षमाणाविति ॥ ३ ॥ शंसः॑ मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ शुष्म॒ रोद॑सी पद्धधे महि॒त्वा । अय॒न् मास॒ा अय॑ज्वनाम॒वो॑रा॒ः प्र य॒ज्ञ॒म॑न्मा बृ॒जने॑ तिराते ॥ ४ ॥ ११. नास्ति मूको. २.२. यशस्वसः मशीलस्थलभ प्रेरपति भ. ४.४. या सः वा सञ, बोस मेरयति विभ, ५. सूफो