पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६० में ] अभ्येषां यहां सहमे मण्डलम् श्रमदान सम्रिवेशः ब्रमाद्रभूत् मामंडनामिति थानुधाव पशुभिर्हेतुभिः १वः । 'सहपत्यम्" इत्यैस्ट्रात मासेक कल्पियो दुवै ॥ ३४ ॥ स्थिति ॥ ३३ ॥ ऐन्द्राण्यपाद सूगानि विभकानि समन्विते । पट्नुक समौ शौनशेपोऽनुषाकस्तु शुनश्पेन हैरण्यस्तूपकाचौ घ भास्कण्याचा मेधातिथेरपि ॥ ३५ ॥ फरिपत । सहकाः ॥ ३६॥ गोषमस्यो (स्य स॒] ) पत्रमन्त-सुधानां विशति विदु | एकादशकनयकाय नुवाको करितो ३७॥ ऐनमेकादश सुषम् ऐ पूर्वसमन्वितम् । इति सर्वांनुवाकेषु काय सूक्ष्मेशिका दुधैः ॥ ३८ ॥ इति । [ ६० ] वसिष्ठो मैत्रावणिऋषि । जयमाया सूर्यो देवदा, शिष्टानां मित्रानोन्धुि । यद॒द्य सूर्य वोगा उ॒धन् मि॒त्राय॒ वरु॑णाय स॒त्यम् । व॒यं दे॑व॒नादि॑ते॒ स्याम॒ तव॑ प्रि॒या अर्य॑मन् शृ॒णन्त॑ः ॥ १ ॥ १. ऋ१४,१ २ सम दिवान स० वैशम ५५ नारित मूको. १. सौभूको. यत् । अ॒व । सु॒र्यः॑ । नः॑नं॑ । अना॑गाः । उ॒ऽयन् । मि॒त्राय॑ | वर॑णाय । स॒त्यम् । व॒यम् । दे॒न॒ऽञा । अ॒दि॒ते॒ । स्पा॒म॒ । तव॑ प्रि॒षास॑ | अर्य॑मन् | गृ॒णन्ते ॥ १ ॥ 1 M बेइट० चसिष्ठ' | मैत्रावरण सूक्तम् । आधा सौर्या । यत. अद्य सर्व धूया अस्मान् धनागस उग्रन् मित्रावरणयोः सत्यम् एक पाप कृतमिति अनीमि देवेषु स्थाम तय प्रियास अर्यमन् त्या स्तुरन्त ॥ १ ॥ सतः वयम् हे मद्दीन सूर्य ए॒ष स्प मंत्राबरुणा नृ॒चक्ष॑ उ॒भै उदे॑ति॒ सूर्यो॑ अ॒भि ज्मन् । विश्व॑स्य स्था॒ातुर्जग॑तश्च गोपा ऋ॒जु मषु ष्टाज॒ना च॒ पश्य॑न् ॥ २ ॥ ए॒ष । स्य । मि॒त्राय॒रुणा । नु॒ऽच । उ॒भे इति॑ । उत् । ए॒ते॒ | सूर्य॑ । अ॒भि । स्मन् । विश्व॑स्य । स्वा॒तु । जग॑त । च ॥ गोपा | ऋ॒द्ध | ते॑षु । वि॒ना । च॒ ॥ पश्य॑न् ॥ २ ॥ २४३७ ऋ२०७४,१, गौतमयावविपना वि. ४. पूर्व ७ श्वा , हुवादि यो ८. नेते सूको.