पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तर्भ मण्डलम् युष्माकं देवा अव॒साह॑नि प्रि॒य ई॑मानस्त॑रति॒ द्विप॑ः । प्र स क्षयै तिरते॒ वि म॒हीरो यो वो वरा॑य॒ दश॑ति ॥ २ ॥ यु॒ष्माक॑म् । दे॒वा । अच॑सा । अह॑नि । प्रि॒ये | ईजान । त॒र॒ति॒ । द्विप॑ । स न । स । क्षय॑म् । ति॒िर॒ते॒ । वि | म॒ही । इर्ष | य । वृ । वय | दार्शति ॥ २ ॥ घेङ्कट० युष्माकम् हे देवा | रक्षणेन प्रिये दिवसे ईजान तरति शत्रून् | प्रवर्धयति छ गृहम् विविधं च पर्धयति महान्ति भन्नानि य युध्मभ्य प्रयच्छति आत्मीयममिलपितम् उहि ॥ २ ॥ सू५९, २] न॒हि वैश्चमं च॒न वसि॑ष्ठः परि॒मंस॑ते । अ॒स्माक॑म॒द्य म॑रुतः सुते सचा विश्वे॑ पिचत क॒मिन॑ः ॥ ३ ॥ न॒हि॑ि । च॒ । च॒र॒मम् । च॒न । यस॑ष्ठ । परि॒ऽमस॑ते । अ॒स्माक॑म् । अ॒द्य । म॒रु॒त॒ । सु॒ते । स । विश्वे॑ पि॒षत॒ | कामिन॑ ॥ ३ ॥ बेङ्कट नहि व चरमम् अपि यो भदता जघन्यम् आगच्छति समप्यथ बसिष्ठ परिनुध्यते परिवर्जयति । तथा सवि अस्माकम् अय हे गहत । सुते सहिता विश्वे पिवत कामिन ॥ ३ ॥ स॒हि व॑ ऊ॒तिः पृत॑नासु मधे॑ति॒ यस्मा॒ अरा॑धं नरः । आभ व आनं॑र्त् सुम॒तिर्नवी॑पसी तूर्ये यात पिपीपचः ॥ ४ ॥ 1 नहि । व ऊ॒ति । पृत॑नासु । मर्धेति । यस्मै | अरा॑ध्वम् । नर । अ॒भि । य॒ । आ । अ॒वत् । सु॒ऽस॒ति । नीयसी । त्य॑म् । य॒त॒ । पि॒पी॒षर् ॥ १४ ॥ t बेकूड० नहि युष्माक रक्षणम् पृतनाए बाध्यते । अस्तै यजमानाय वामूतिन अराध्वम् नर ॥ रातिदानकर्मा । तथा सति युष्माक 'नवतरा सुमति अम्मान, अभि या वृष्णोतु | क्षिप्रम् आगच्छत हे सोम प्रातुकामा ॥ ओ पुर्घृष्णरासो यतनान्यसि पतये॑ । इ॒मा वो॑ ह॒झ्या म॑रुतो र॒रे हि कं॑ मो बन्यत्र॑ गन्तन ॥ ५ ॥ २४३१ ओ इति॑ । सु । घृ॒ण्ण॒वा॒धस् । य॒तन॑ ॥ अ॒न्धास । पी॒तये॑ । इ॒मा । च॒ । ह॒व्या । म॒रुत॒ । रे । हि । क॒म् । मो इति॑ । सु ॥ अ॒न्यन्ने॑ | गृ॒न्त॒न ॥ ५ ॥ घे० आयात ये घृष्विराघस ! इतरेतर सहम्यमानधना 11 सोमान् पातुम् । इमानि युष्मभ्य हवीं मरुत अहम हि प्रयच्छामि मा गच्छत अन्धन तथा सति सुपूरणे ॥ ५ ॥ ११"तरोति मूको, १. "काम विक, कामान् भ, कामाद लम ३० घमान् सुको