पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४१२ ऋग्वेदे सभाध्ये [ अ५ अ४, व १५ · चेङ्कट० ते हि खल्ल यही सेना अगि भवन्ति शासेन असिना' । शपिच सर्वानेव भरीन् उपरताति घ्नन्ति | स्वार्थिकस्तातिल प्रत्यय 1 मूल्त एम घ्नन्तीति | इन्द्र विभ्वा मध्यम श्रीभुझा व ज्येष्ठ कनीयान् वाज च ईश्वर शो धनम् वि कृण्वन्तु | मिथत्मा इति निपातो मिथ पर्याय | सहता इति ॥ ३ ॥ 1 नू देवासो वरिवः कर्तना नो भूत नो॒ विश्वेऽव॑से स॒जोया॑ । सम॒स्मे इर्षं चस॑वो दीरन् यूप॑ पत स्व॒स्तिभिः सदा॑ नः ॥ ४ ॥ । नु । दे॒वा॒ास॒ । वरिब । ध॒र्तन । न॒ । भुत । न॒ । निश्च॑ । अव॑से । स॒ऽजोषः॑ । सम् । अ॒स्मे इति॑ । इप॑म् । यसैत्र । ग्न् | यु॒यम् पा॒त॒ स्व॒स्तिऽ । सदा॑॥न॒ ॥४॥ T चेङ्कट० क्षिम है देवा धन कुरत असभ्यम् । भगत व सर्वे अम्माक रक्षणाय सङ्गया। हम ददीरन्' सम्प्रयच्छन्तु अस्सभ्यम् भन्नम् चसद देवा ॥ ४ ॥ . "इति पञ्चमायके चतुर्थाध्याये पञ्च वर्ग ॥ [ ४९ ] "बसिष्ठो मैत्रावणिऋषि आपो देवता विटुप् छन्द | स॒मु॒द्रज्ये॑ष्ठाः सनि॒लस्य॒ मध्या॑त् पुन॒ाना य॒न्त्यनि॑विशमानाः । इन्द्रो या य॒ज्री वृ॑ष॒भो रू॒ऱाद॒ ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥ १ ॥ स॒मु॒द्रऽज्ये॑ष्ठा । स॒ऴल॒स्य॑ 1 म॒ध्यो॑त् । पु॒न॒ाना । य॒न्ति॒ । अने॑ऽविशमाना । इन्द्र॑ । या । व॒ञ्ज । वृष॒भ । रर्द | सा | आप | दे॒वी | इ॒ह । माम् । अवन्तु ॥ १ ॥ वेङ्कट समुद्रप्रथमा अन्तरिक्षस्य मध्यात् शोधयन्त्य गच्छन्ति' अनिविशमाना ११ इन्द्र या ची वर्पिता व्यरिखद् वज्रेण भिवा निरगमयत् ता आप देवी इह माम् रक्षन्तु ॥ १ ॥ प या आपो॑ दि॒व्या उ॒त वा सव॑न्ति॒ व॒निवि॑मा उ॒त वा याः स्वय॒जाः | स॒मुद्रार्था याः शुच॑यः पाच॒कास्ता आपो॑ दे॒वीरि॒ह माम॑वन्तु ॥ २ ॥ या । आपै । दि॒व्या । उ॒त । वा । सव॑न्ति | ख॒नित्र॑मा । उ॒त | वा । या । स्वयम्ऽजा | स॒ऽअ॑र्था । या । शु॒चय । पाव॒ । ता | | दे॒व । इ॒ए | माम् । अन्तु ॥ २ ॥ । ११ शोभनासीना वि, शासनासीना छ छ रञ, शासनेनापि ल प्रस्ताव, २ मा मुको ४४. निवातोनियाप मूको ५ त्रुटितम् वि, भे अॅ रु कथ. ६ ६ सनदी मू ८. ग्रोदयच्या एख, शोदग्न्य विल ११ आप बिल लभ, ९ गच्छवि गन्त स ३. क्षI भूको ७०७ नारिश मूको १०विशमा वि अ