पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४०४ ऋग्वेदे सभाष्ये [ ५ अ४, १९ 1 स॒म् । ऊ॒ इति॑ । यः॒ । य॒ज्ञम् । म॒ह्वय॒न् । नम॑ऽभिः । प्र । होता॑ । म॒न्द्रः । वि॒रि॒धे । उ॒पाके॑ । यज॑स्य । सु । पुरु॒ऽअ॒न॒ीक॒ । दे॒वान् । था। य॒ज्ञिया॑म् अ॒रम॑तिम् । व॒वृत्याः ॥ ३ ॥ चेट सम् अपूजयन् युष्मार्क हविः नमस्कारः सह प्र रिरिचे अत्यन्वमुज्जयलो' 'मयति अन्ति होता मोदनः इति अग्निमुपदा सं प्रध्यक्षमाह - मजरव शुद्ध हे बहुज्यालानीक ! देवान, आ यय यज्ञाही सन्तताँ ज्यालाम् ॥ ३ ॥ य॒दा वी॒रस्य॑ दे॒वतो॑ दुरोणे स्यो॑न॒शीरति॑धिराचिके॑तत् । सुप्रीतो अ॒भिः सुभि॑ो दम॒ आ स वि॒शे दा॑ति॒ वार्य॒मिध॑त्यै ॥ ४ ॥ य॒दा । वी॒रस्य॑ 1 रे॒वत॑ । दु॒रोणे | स्य॒ोन॒ऽशी: । अति॑िभिः । आ॒ऽचिके॑तत् । सुप्रीतः । अ॒ग्निः । सुधि॑ितः । दमे॑ । आ । सः । वि॒शे । दु॒ाति॒ | मार्यैम् । इय॑त्यै ॥ ४ ॥ वेट० यदा वीरस्य नादयस्थ गृहे सुखशायी अतिथिः नाभिमुखन स्तोत्रं सुष्यते। सुप्रीतः अहिः सुनिहितः दमे स्त्रे आायतने, स० धीरो मनुष्यः विशे प्रमच्छति धनम् आत्मानमभिग ॥ ४ ॥ इ॒मं नौ अग्ने अध्वरं जु॑पत्य मरुत्वन्द्वे य॒शसे कृधी ना | आ नक् ब॒र्हिः स॑द॒तामुपास॒ोशन्ता॑ मि॒त्रावरु॑णा यज॒ह ॥ ५ ॥ इ॒मम् | नः॒ः । अ॒ग्ने॒ । अ॒ध्व॒रम् । ज॒न॒स्व॒ | गृ॒ऽहा॑ | इन्द्रे॑ । य॒शस॑न् । कृधि । नः । आ । नक्त । ब॒र्हिः । स॒द॒त॒ाम् । उ॒षसः॑ । उ॒शन्त । मि॒त्रावरु॑णा | य॒जा॒ | इ॒ह |॥ ५५ ॥ वेङ्कट० इमम् नः अमे। यज्ञ सेवन गरुत्सु इन्द्रेच अस्माकं यशस्विनं पुत्रं कुछ | "आ सीदताम्" नक्ता उमासा महिंः । कामयमानौ मिश्रावण राज अन्न ॥ ५ ॥ ए॒वानि॑ स॑ह॒स्य॑षु॒ वसि॑ष्ठो रा॒यस्ता॑मो वि॒श्वप्स्न्य॑स्य स्त् । इये॑ व॒र्षि प॑प्रथ॒द् चाज॑म॒स्मे यूयं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥ ६ ॥ ए॒व । अ॒ग्निम् । स॒ह॒स्य॑म् । वसि॑ष्ठः । रा॒यःऽका॑मः । वि॒श्वप्न्य॑स्य । स्त॒त् । इष॑ग् । र॒यिम् । प॒प्रय॒त् । वाज॑म् । अ॒स्मे इति॑ । यु॒यम् । पा॒त॒ । स्व॒स्तिऽमि॑िः ॥ सदा॑ । नः॒ः ॥ ६॥ चेङ्कट० एवम् अग्निम् सवलम्" वसिष्ठः अत्रकामः विश्वप्न्यः अौत् । सोऽभिः भई धर्म व मयतु ॥ ६ ॥ 'इति पञ्चमाएके चतुर्थाध्ये मो 2. "ज्यले मूको. २-२. भवदन्धिके के प्रस्तावः यस्वद ५-५ महिता विमोदाम् अ, विजल सदकुश सभ ८-८. नारित मूको, ३-३. यहाईतालम् मूको. ७. सहश ६. अत्तर मूको,