पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४, 48 ] सप्तमै मण्डलम् नु 1 रोद॑सी॒ इति॑ । अ॒भिस्तु॑ते॒ इत्य॒भिऽस्तु॑ते । वसिष्ठे । ऋ॒तश्वा॑न । वरु॑ण । मि॒त्र | अ॒ग्नि । यच्छ॑तु॒ । च॒न्द्रा । उ॒प॒इ॒मम् । न । अर्कम् | यूयम् । पात | स्वस्तिऽभि॑ि । स । न॒ ॥७॥ 1 वरणादयश्च प्रयच्छतु उपस उपमान क्ष द्यावामियअभिष्टुते बारा यज्ञयन्त भूतम्' न अहम् यदा आह्लादका देवा इति ॥ ७ ॥

  • इति पत्रमाष्टके चतुर्थाश्याचे

A वर्ग ४ [ ४ ] 'दसिष्ठो मैत्रावरूणिऋषि । विश्वे देवा देवता त्रिष्टुप् छन्द | ओस प्रति॒ स्तोमे॑ दधीमहि तु॒राणा॑म् । यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्थामा॑स्य र॒तिनो॑ विभागे ॥ १ ॥ ओ इति॑ । श्रु॒ष्टि । वि॒द॒थ्या॑ । सम् । ए॒तु॒ । प्रति॑ । स्तोम॑म् । द॒धो॑म॒हि॒ । तु॒राणा॑म् । यत् । अ॒च्च । दे॒धः । स॒वि॒ता । सु॒नाति॑ । स्याम॑ अ॒स्य॒ र॒निन॑ वि॒ऽभा॒ग ॥ १ ॥ वेङ्कट० सघू भायातु श्रि विदर्थहिता अति दधीमहि स्तोमम् भगवाया त्वचि देवानाम् । यदि अद्य देव सविता उपा अस्मान् प्रसौति गर्व स्तुत्या युक्त वय धनिन भवेम अस्य सवितु धनविभाजने ॥ १ ॥ मि॒त्रस्तन्नो॑नो॒ बरु॑णो॒ रोद॑सी च॒ धुम॑क्त॒मिन्द्र अर्य॒मा द॑दातु । दि॒िदे॑ण्ड दे॒व्यदि॑ती॒ रेक्षो॑ वा॒युश्च॒ मि॒त्र । तत् । न॒ । वरु॑ण । रोद॑स॒ इति॑ । च॒ दिदे॑ष्ट॒ | दे॒वी | अदि॑नि । रेण॑ । वा॒यु । च॒ घेङ्कट० मिन तत् अस्मभ्य वरादि ! नायु भग च यत् धनम् पृथक इस ॥ ॥ २ ॥ यन्ने॑षु॒र्व॑ते॒ भग॑थ ॥ २ ॥ द्यु॒ऽभ॑क्तम् । इन्द्र॑ । अ॒र्य॒मा । द॒ातु । यत् । नि॒यु॒वे॑ते॒ इति॑ वि॒ऽयु॑येते॑ । गम॑ । च॒ ॥ दोसाक्ष धन प्रयच्छतु दिशतु देवी अदिति घरम्, I सेदु॒ग्रो अ॑स्तु॒ मस्त॒ स शु॒ष्मी यं मयै॑ वृषदश्वा उ॒ते॑म॒ग्निः सर॑स्वती जु॒नन्ति॒ न तस्य॑ स॒पः प॑वि॒तानि॑व ॥ ३ ॥ । रु । इद 1 उम्र 1 अस्तु । महत | स | शुक्ष्मी | यम् | मर्य॑म् | पृषऽअवा] । अवा॑य । उ॒त । म् अ॒ग्नि | सरस्वती । जुनन्ति । न | तस्य॑ | राय । परता | अस्त ॥ ३ ॥ 1 भूको २ उपनासमू मूको १ नास्ति ? भन्न एम ५ विभ' 'बाई' र एम ९.दनी मदिम ८ ९ बने होते मूको 11. *म्मको, ४४ मास्थि मूको ●माश मूडो,