पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू३७, मे २] संगम मण्डलम् यू॒यं ह॒ रत्न॑ म॒घव॑त्सु धत्थ स्व॒र्द्धश॑ ऋभुक्षण अमृक्तम् । सं य॒ज्ञेषु॑ स्वधावन्तः पिबध्नं॒ वि नो राघसि म॒तिभि॑र्दयध्वम् || २ || सु॒यम् । ह॒ । रत्न॑म् । म॒घव॑तु॒ऽसु | ध॒त्य॒ | स्य॒ ऽद्य | ऋ॒भुक्षण । अमृ॑क्तम् । सम् । य॒ज्ञेषु॑ । स्व॒धा॒ाऽय॒न्त॒ । पि॒ध्व॒म् | वन॒ | राधा॑सि । मतिऽभि । यध्वम् ॥ २ ॥ चेकट० यूयम् इ रत्नम् हदिप्मासु' दस्थ सर्वस्य द्वष्टार है ऋभव अहिंसितम् । सम् पिबध्वम् यज्ञेषु हे अन्नवन्न, विविध प्रयच्छत चास्मभ्यम् धनानि स्तुतिभि ॥ २ ॥ स॒वोचि॑य॒ हि म॑घवन् दे॒ष्णं म॒हो अम॑स्य॒ वसु॑नो विभागे । उभा ते॑ पूर्णा वसू॑ना गभ॑स्ती न सू॒नृता॒ नि य॑मते वस॒व्या॑ ॥ ३ ॥ व॒नोचि॑थ । द्वि । म॒ध॒ऽव॒न् । दे॒ष्णम् | म॒ह् | अभैस्य | वसु॑न । पि॒ऽमा॒ागे । उ॒भा । ते॒ । पू॒र्णौ । बसु॑ना । गर्म॑स्ति॒ इति॑ । न । सु॒नृता॑ । नि । यम॒ते ॥ व॒स॒व्या॑ ॥ ३ ॥ वेइट० सेबसे हि मघवन् | धनम् वृद्धस्य बारस्य च घसुन विभागार्थम् । उभो ते पूर्वी धनेन बाहू | न तव धाकू नि यच्छति बसुसमूहान् । किं तर्हि । भूयोभूयो विसृजति ॥ ३ ॥ त्वमि॑न्द्र॒ स्वप॑शा ऋभु॒क्षा वाजो॒ न स॒ाधुरस्त॑मे॒ष्यृक्या॑ । व॒यं नु ते॑ द॒ाश्नांस॑ः स्याम॒ ब्रह्म॑ कृ॒णन्त हरिवो॒ो वसि॑ष्ठाः ॥ ४ ॥ त्वम् । इ॒न्द्र॒ । स्वऽय॑शा । ऋ॒भुक्षा | बाजे | न | साधु | अस्त॑न् । ए॒पि॒ । ऋ । घ॒यम् । नु॒ । ते॒ । दा॒श्वास॑ । स्म॒ ब्रह्म॑ कृ॒ते । ह॒र॒ । वसि॑ष्ठा ॥ ४ ॥ घेङ्कट० त्वम् इन्द्र | स्वमूत्तकीर्ति । इति स्पष्टम् ॥ ४ ॥ २३९३ महान् अश्व इव साधयिता गृहम् एपि स्तोमवान् दयम् ● सनि॑तासि प्र॒वतो॑ द॒ानुषे॑ चि॒द्यामि॒र्विवँपो हर्यश्न धीभिः । व॒व॒न्मा नु ते युज्या॑भिरू॒ती कृ॒दा न॑ इन्द्र राय आ द॑शस्यैः ॥ ५ ॥ सनि॑ता 1 अ॒सि॒ ॥ इ॒ऽनत॑ । दु॒ानुषे॑ । चि॒त् । याभि॑ ।। ह॒रऽअस। धीभि । च॒न॒न्म । नु॒ । ते॒ | यु॒ज्या॑भि । ऋ॒ती | कुदा न॑ | हुन्छ । राप | आ | दशस्यै ॥५॥ चेङ्कट० प्रदानशील भवसि मुख्यस्य धनस्य यमानाय यादशीभि सुद्धिभि । घ्यामोषि स्व क्षिम व योग्ये रक्षणे । वदा अस्मभ्यम् यजमाना हर्यश्व सम्मकारो भूयासम इन्द्र धमानि का प्रयच्छे ॥ ५ ॥ “इति पञ्चमाष्टक चतुर्थाध्याये तृतीय वर्ग ॥ १.म्सुमूको. ९. नास्ति ए एम. भूदानदि हम ४भूमूको ५ माहित भूको २९९ ३२. बसनुदानदि जि रं. नातू हो. •७. माहित यूको,