पृष्ठम्:Rig Veda, Sanskrit, vol6.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८८ घेङ्कट ऋग्वेदे सभाष्ये अप चतुर्थोऽध्यायः । 'त्र क्षैरिय (तु' इ ) त्यपाध्यायें याचिण्यासति माधवः ॥ अनेकर्पि सूफेपु वतयं सम्प्रदर्शयन् ॥ १ ॥ ऋषयः सूतमेकं सद् अपश्यन् ग्रहबः कथम् । सहीभूय तपस्वत्वा सर्व पुष सहाऽपठनू ॥ २ ॥ [५ म४ व १. इति केचन मन्यन्ते माधवक्ष्म न सन्मवम् | नाम्नि सूके भूयमाणे ज्ञणयमेवं प्रभाषितुम् ॥ ३ ॥ "नार्ग पर्यसे (सा" ६)तिवादी सर्व शक्यते चयतुं नाम 'ह्यग्र निवेशितम् ॥ ४ ॥ ‘यममे यानसातम" सूके "नाम चकोत्ते" "प्रयस्वन्तो हवामहे?" शक्ये "तत्रापि भाषितुम् ॥ ५ ॥ ‘एवं अर्पि वैसूयवः सूक्ते सामान्यतः कृतः । दसू युनामनिर्देश: ४ सन्त्याध्येऽपि पाहताः ॥ ६ ॥ "अभ्य॒ग्निः स॒मिधे(था॑ग' इति सूक्तं बुधगविधिरौ | सहक दौ १"बुशनुरेकः सूक्ते" सुकीदर्यते ॥ ७ ॥ 'गवि॑ष्टि नम॑से (सा" इ )ति सुस्तम कीर्तितः । 'यदिन्द्राहं यथा लपूसूफमा द्वयोहम् ॥ ८ ॥ 'अहं यथा रमीशय xxx रोता इतिश्यते । एकवतन्त्र निर्देशो म स्वामिति रयते ॥ ९ ॥ 'आ यदिन्द्र॑श्च॒ दद्वे स॒हस्रं सु॑रोचिप २० । 20 एक निर्देशः तिष्ठं वन॑स्य॒ मध्य॒ आ ॥ १० ॥ 1. क्षेत्र सदध्यायें ऋण. २. किल; 'धौषु चैत्र, २. सूत्रेषु इभ. ४. नास्ति विश ५.५ रापदश्यन् विशलभ. १६. पाक्यमे प्रभात किम; बाक्यमेव प्र ७. ऋ३,३३,४८-८शनम् वि. ९.५, १०, १. १०-१०, नामावफी विभ.. ११. ४५,२०,३१२-१२ १३ऋ५,२५,९. १४. वलयुगामनिर्देशः वि॰ ' १५५१,११६-१६. कविरुअ, १५.५,११२ १८. ऋ. लभ. १९. ८, १४ २०. ८, २४,१६. २१. ९८,२४, १८