पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सृ ६२, मँ २१ ] नवमै मण्डलॅम् आ नः॒ सोम॑ प॒वित्र॒ आ सृजता॒ मधु॑मत्तमम् । दे॒वेभ्यो॑ देव॒श्रुत्त॑मम् ॥ २१ ॥ आ । नः॒ः। सोम॑म् । प॒वित्र॑। आ । सृज | मधु॑मत्तमम् । दे॒वेभ्य॑ः । दे॒व॒श्रुत्ऽत॑मम् ॥ २१ ॥ घेङ्कट आ सृजत अस्माकम् सोमम् पवित्र मधुमत्तमम् देवेभ्यः योऽस्यन्तं श्रूयते देवेरिति ॥ २१ ॥ ए॒ते सोमा॑ असृक्षत गृह्णानाः श्रव॑से म॒हे । म॒दन्त॑मस्य॒ धार॑या ॥ २२ ॥ ए॒ते । सोमा॑ः । अ॒सृक्ष॒त॒। गृ॒णनाः । श्रव॑से । म॒हे । म॒दिन्ऽत॑मस्य | धार॑या ॥ २२ ॥ चेङ्कट० एते सोमाः सृज्यन्ते स्तूयमानाः महते अन्नाय माइयितृतमस्य रसस्य धारया इति ॥२२॥ अ॒भि गव्या॑नि वी॒तये॑ नृ॒म्णा पु॑ना॒नो अ॑र्पसि | स॒नवा॑दा॑ज॒ परि॑ स्रुव ॥ २३ ॥ अ॒भि । गर्व्यानि । वी॒तये॑ । नृ॒म्णा । पुनानः | अर्थसि॒ | स॒नत्वा॑जः । परि॑ । स॒त्र ॥ २३ ॥ चेङ्कट० अभि अपेसि रक्षणाय पूयमानः त्वम् गव्यानि धनानि । सत्वं दीयमानासः परि सव ॥२३॥ उ॒त नो॒ गोम॑ती॒रिपो॒ विश्वा॑ अप॑ परि॒ष्टुभ॑ः । गृ॒ण॒ानो ज॒मद॑दा॑ग्निना ॥ २४ ॥ उ॒त । नः॒ः । गोऽम॑तीः । इप॑ः । विश्वा॑ । अपि॑ प॒रि॒ऽस्तुभिः॑ः । गृ॒णानः | ज॒मत्ऽअंझिना ॥ २४ ॥ चेङ्कट० अपि च अस्माकं गोमन्ति अन्नानि 'सर्वाणि अर्प परितः स्तोतव्यानि स्तूयमानः मया ॥२४॥ 1 पव॑स्व वा॒चो अ॑णि॒यः सोम॑ चि॒त्राभि॑रू॒तिभि॑ः । अ॒भि विश्वा॑नि॒ काव्यो॑ ॥ २५ ॥ पत्र॑स्व। वाचः। अ॒प्रि॒यः। सोम॑ । चि॒त्राभि॑ः । ऊ॒तिभि॑ः । अ॒भि । विश्वा॑नि । काव्यो॑ ॥ २५ ॥ येट० मुख्यः स्वम् सोम 1 स्तुती: प्रति पवस्त्र पूजनीयैः सह रक्षणैः । तदेवाह – अभि पवश्व सर्वाणि स्तोत्राणीति ॥ २५ ॥ इति सप्तमाष्टके प्रथमाध्याये अष्टाविंशो वर्ग.* ॥ त्वं स॑मु॒द्रिया॑ अ॒पो॑ऽग्र॒यो चाच॑ ह॒रय॑न् । पथ॑स्व विश्वमेजय ॥ २६ ॥ त्वम् । स॒मु॒द्रिया॑ । अ॒पः । अ॒प्रि॒यः । वाच॑ः । ई॒रय॑न् । पव॑स्य । वि॒श्व॒म्ऽप॒ज॒य॒ ॥ २६ ॥ घेङ्कट० स्वम् आन्तरिक्षाणि उदकानि मुख्यः' वाचः प्रेरयन् पवस्व । यः 'सर्व घलयति' स विश्वमेजय इति ॥ २१ ॥ तुम्ये॒मा भुव॑ना कत्रे महि॒म्ने सो॑म तस्थरे | तुभ्य॑मर्पन्ति॒ सिन्ध॑त्रः ॥ २७ ॥ ३३. मो. ४ पचम्बो. ६-६. 'कानिमुख्या निवि कामि, ७. यात्रम् कि भ; १. "यनि' . २. नि ५०५. नाहित मूको यत्रः वि. 4-6. 47° 7° R².