पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवमे मण्डलम् सूँ ४५, मे २] वेङ्कट० स पवस्त्र मदार्थम् नृणा द्रष्टा 'यज्ञाय इन्दो इन्द्रस्य पातुम् ॥ १ ॥ स नो॑ौ अप॒भि दूत्या॑ने॒ त्वमिन्द्रा॑य तोशसे । दे॒शन्त्सनी॑भ्य॒ आ वर॑म् ॥ २ ॥ स । नः॒ । अर्प॑ । अ॒भि । दु॒त्य॑म् । त्वम् । इन्द्रा॑य । त॒तो॒श॒से॒ । दे॒नान् | सखा॑ऽभ्य | आ | वर॑म् ॥ चेङ्कट० स अस्माकम् अभि गच्छ दृत्यम् त्वम् इन्द्राय पीडयस स त्वम् देवान् सत्रिभ्य अस्मभ्यम् आ याच घनमिति ॥ २ ॥ उ॒त लाम॑रु॒णं व॒यं गोभि॑रो मदा॑य॒ कम् । निनौ राये दुरौ वृधि ॥ ३ ॥ उ॒त । त्वाम् । अ॒रु॒णम् । व॒यम् । गोभि॑ । अ॒ञ्ज् । मदा॑य । कम् । वि । न । राये । दुर॑ । बृ॒धि॒ ॥ वेङ्कट० अपि च त्वाम् भस्गवर्णम् वयम् गोविकारै दासयाम मदार्थम् । स त्वम् अस्माक धनाय द्वाराणि विवृतानि कुरु ॥ ३ ॥ अत्यं॑ प॒नित्र॑मक्रमीद् वा॒ाजी धुरं न याम॑ने । इन्दु॑र्दे॒वेषु॑ पत्यते ॥ ४ ॥ अति॑ । ऊ॒ इति॑ । प॒वित्र॑म् । अ॒क्रमी॑त् । वा॒जी | धुर॑म् । न । याम॑नि । इन्दु॑ । दे॒वेषु॑ । प॒त्यते ॥४॥ वेङ्कट० पविनम् अति अमोत् अश्व इव रथधुरम् गमने | इदु देवेषु गच्छति ॥ ४ ॥ सम॒ सखा॑यो अस्वर॒न् बने॒ क्रीड॑न्त॒मय॑चम् | इन्दु॑ नि॒ावा अ॑नूपत ॥ ५ ॥ सम् ।ई॒मिति॑ । सखा॑य । अ॒स्व॒र॒न् । वने॑ । क्रोज॑न्तम् । अति॑ऽअनिम् | इन्दु॑म् | नृ॒त्रा | अ॒नुप॒त॒ ॥५॥ चेङ्कट० सम् स्तुवन्ति एनम् सखाय उदके फ़ौडन्तम् अतिक्रान्तदशापवित्रम् इन्दुम् घाघ मस्तुवन् ॥ ५ ॥ तया॑ पत्रस्व॒ धार॑य॒ यया॑ पी॒तो वि॒चक्ष॑से । इन्दो॑ स्तो॒ने सु॒र्य॑म् ॥ ६ ॥ तया॑ । पु॒र॒स्व॒ । धार॑या । यया॑ । पि॒त । वि॒ऽचक्ष॑से । इन्द्रो॒ इति॑ | स्त्रे | स॒र्य॑म् ॥ ६ ॥ थेङ्कट० तथा पवस्व धारया, यया पोत १ 'विश्वक्षणाय इन्दो | स्तोत्रे सुषीर्यम् प्रयच्छसीति ॥ ६ ॥ ' इति सप्ताष्टके प्रथमाध्याये द्वितीयो वर्ग ॥ ८ [ ४६ ] 'अवास्य बाहिरस ऋषि | पवमान सोमो देवता गायत्री छन्द असृ॑ग्रन् दे॒वीत॒येऽत्या॑म॒ः कृत्व्या॑ इव । क्षर॑न्तः पर्व॑ता॒वृधः॑ ॥ १ ॥ असृ॑मन् । दे॒वऽतये । अत्योस । वृयो ऽइव | क्षर॑न्त । पर्यू॑त॒ऽप॑ ॥ १ ॥ ३००७ ११ का विद्रवि अ ५ चितः मूको ६६ गायोमो विम ०७६ २ तु ऋ ९,३०,५ ७ौतमूको ३ नास्ति वि. २ नाजिम, ८८. नारित मूको