पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३९,५] नवमं मण्डलम् २९९३ अ॒यम् । सः । यः । दि॒वः । परि॑ । र॒घुइया । प॒वित्र॑ । आ । सिन्धौः | उ॒र्मा | वि | अक्ष॑रत् ॥ वेङ्कट० अयम् सः यः दिवः लघुगमनः पवित्रे निषिच्यमानः जलस्य सङ्घाते वि अक्षरत् ॥ ४ ॥ आ॒विवा॑सन् परा॒वतो॒ अथो॑ अर्वावर्तः सुतः । इन्द्रा॑य सिच्यते॒ मधु॑ ।। ५ ।। आ॒ऽविवा॑सन् । प॒रा॒ऽवत॑ः । अथो॒ इति॑ | अर्वाऽवत॑ः । सु॒तः । इन्द्रा॑य | मि॒च्यते । मधु॑ ॥ ५ ॥ वेङ्कट० परिचरन् दूरस्थान् समीपस्थान् च यत्तेन सुतः सोमः इन्द्राय सियते मधुसद्दाः ॥ ५ ॥ 1 समीच॒ना अ॑नूपत॒ हरि॑ हिन्व॒न्त्यदि॑भिः । योना॑व्र॒तस्य॑ सी॑दत ॥ ६ ॥ स॒मऽई॑च॒नाः । अ॒नुष॒त॒ । हरि॑म् । हि॒न्य॒न्ति॒ । अरि॑ऽभिः । योनौ॑नौ॑ 1 ऋ॒तस्य॑ । सी॑द॒त॒ ॥ ६ ॥ बेङ्कट॰ सङ्गता. स्तुवन्ति । हरितवर्णम् गमयन्ति प्रावभिः । तम् इमं 'पातुं यज्ञे' निश्रीदत ॥ ६ ॥

  • इति पष्ठाष्टके अष्टमाध्याये एकोनविंशो वर्गः ॥

[ ४० ] बृहन्मतिराद्गिरस ऋषिः । पवमानः सोमो देवता | गायत्री छन्दः । पुना॒नो अ॑क्रमीद॒द्भि विश्वा॒ा मृधा॒ो विच॑र्षणिः | शु॒म्भन्ति॒ विप्रै धी॒तिभि॑ः ॥ १ ॥ पुना॒नः । अ॒क्रमीत् । अ॒भि । विश्वा॑ । मृधैः । विऽच॑र्षणिः । शु॒म्भन्तै । विन॑म् । धी॒ीतिऽभिः ॥१॥ धेङ्कट० पूयमानः अभि अक्रमोन् सर्वान् शत्रून् विद्वष्टा | तम् इमे मेधाविनम् शोधयन्ति भद्गुलीभिः ॥ १ ॥ आ योनि॑मरु॒णो रु॑ह॒द्गम॒दिन्द्रं॒ वृषा॑ सु॒तः । ध्रुचे सद॑सि सीदति ॥ २ ॥ आ । योनि॑म् । अ॒रु॒णः । कृ॒ह॒त् । गम॑त् । इन्द्र॑म् | वृष । सु॒तः । ध्रु॒वे । सद॑सि । सोद॒ति॒ ॥२॥ घेङ्कट आ रोहर्ति स्थानम् शरणवणः गच्छति व इन्द्रम् रथा अभियुत, निश्रले च स्थाने सौदति ॥ २ ॥ नू नो॑ र॒यिं म॒हामि॑न्द॒ोऽस्मभ्यं॑ सोम वि॒श्वत॑ः । आ प॑वस्त सह॒स्रिण॑म् || ३ || नु । नः॒ः। र॒यिम्। म॒हाम् । इ॒न्द्रो॒ इति॑ । अ॒स्मभ्य॑म् । सो॑म॒ । वि॒श्वत॑ः । आ । प॒व॒स्य॒ । स॒ह॒स्रिण॑म् । बेङ्कट० क्षिप्रम् अस्मभ्यम् रयिम् महान्तम् हे दीस! अनेकसण्यम् आ पारव सोम 1 सर्दतः । नः इति पूरणम् इति ॥ ३ ॥ १ °तो मूको, २. यथेन वि यतेन स; यथेन वि. ५.५, नास्ति मूको. ६. इसि वि; हरि क'. ७. दरव ७५ ३. वनिमूहो. ४.४. मारित वि.