पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९९६ ऋध्येदे रामाध्य वेट० शरडक्रियमाण यज्ञषामै गृज्यमान बाहुभ्याम् पकते या अधिये ॥ ४ ॥ स वि॒िश्नः॑ दा॒शुषे॒ वसु॒ सोमो॑ दि॒व्यानि॒ पार्थि॑या । पच॑त॒ामान्तरिया ॥ ५ ॥ स । वि॒श्नो॑ । द॒शुषे॑ । नमु॑ 1 सोम॑ । दि॒व्यानि॑ । पार्थि॑त्रा | पर्यताम् । आ । अ॒न्तरि॑दया ॥५॥ चेङ्कट० निराइसिद्धा ॥ ५ ॥ [ अ ६१ अ ८, यु १६. आदि॒स्पृष्ठम॑श्व॒युरी॑व्य॒युः सौम रोहसि । वी॒र॒युः सस्पते ॥ ६ ॥ आ | दिन | पृष्ठम् | अशुऽयु | व्य॒ऽयु | सोम | रोस । घेङ्कट० है शवसः पते । सोम || स्तोतॄणाम् एतान् अवादीन् इष्छन् इति पष्ठाट के माध्याये पशि ॥ 1 यु । शरस | पते ॥ ६ ॥ दिव पृटम् आ रोहमि इति । ६॥ [ ३७ ] रहूगण माहिरस ऋषि पवमान सोमो देवता गायत्री छन्द I स सु॒तः पी॒तये॒ पृ॒प॒ा सोमः॑ प॒वित्र॑ अर्पति । वि॒घ्नन् रक्षसि देव॒युः ॥ १ ॥ 4 स । सु॒त । पी॒तये॑ । इ॒पा॑ । सोम॑ पू॒ननै । अप॑ति॒ । नि॒ऽनन् | रक्षौसि | जऽयु ' ॥ १ ॥ घेङ्कट रहूगण | स सुत पीतये वृषा सोम पवित्रे गच्छति विघ्नन् रक्षांसि सेवकाम ॥ १ ॥ स प॒रिने॑ विचक्ष॒णो हरि॑रर्पति धर्णुसिः । अ॒भि योनि॒ कनि॑क्रदत् ॥ २ ॥ स । प॒वित्रे । वि॒ऽच॒क्षण | | | अ॒भि । योनि॑म् | कनि॑ ॥ २ ॥ वेङ्कट० स पवित्रे अभिभूयमाण द्रोणकलशम् प्रति गच्छति इति ॥ २ ॥ नविक्ष २ अपियम वि क्ष अमिय वि ५ नास्ति भूको ३-६ तु. ऋ ९,१७,३ ७ निन् वि ३८,६ ९६,११ प्रभृ १० आरो° मुको. स वा॒ाजी रो॑च॒ना दि॒वः पव॑मानो॒ वि धपति | र॒श॒हा वार॑म॒व्यय॑म् ।। ३ ।। स | वाजी । रोचना | | पच॑मान ति॒ | रक्षा | चर॑म् । अ॒व्यय॑म् ॥ ३॥ चेङ्कट० स चाजी धुलोकस्य रोचन पवमान विधावति रक्षसा हन्ता दशापवित्रम् ॥ ३ ॥ 1 सनि॒तस्याधि॒ सम॑धि॒ परा॑मानो अरोचयत् । जा॒ामिभिः॒ सूर्य॑ स॒ह ।। ४ ।। स | त्रि॒ितस्य॑ | अधि॑ि । सानवि | पन॑मान | अरोचयत् । ज॒मऽभि॑ । सूर्य॑म् । स॒ह ॥ ४ ॥ घेङ्कट० स जितस्य यज्ञे पवमान अरोचयत् अन्यै तेजोभि सह सूर्यम् ॥ ४ ॥ ३३ नास्ति मूको ८ इत्यर्थ वि. ९ ४. एतत् वि मु ऋ९,०५, २,