पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ ऋग्वेदे सभाप्ये नवमं मण्डलम् वेड८० नवमं मण्डले सबै पावमाम सौम्यम् । त एव ऋषयः अपश्यन् | भहीनैकादसत्राणां पायमानेषु सर्वाण्येव सूक्तानि पृथग् विनियुक्तानि | तत्तदहोऽनुगुणैः प्रकृतिभिः प्रत्ययैः देवताभिः छन्दोभिः विन्यासैश्व युकानि । तदिदं सर्वे शाटरायनके अवगन्तव्यम् इति । [१] [ १ ] पवमान सोमो देवता । गायत्री छन्द 'मधुच्छन्दा वैव ऋषि । स्वादि॑ष्ठया॒ मदे॑ष्ठय॒ पव॑स्व सोम॒ धार॑या । इन्द्रा॑य॒ पात॑वे सुतः ॥ १ ॥ स्वादि॑िष्ठया | मर्दिष्ठया | पव॑स्व | सोम॒ | धार॑या | इन्द्रा॑य | पातवे | सु॒तः ॥ १ ॥' 1 घेङ्कट० मधुच्छन्दा ऋषि । स्त्रादुतमा अत्यन्तमादयिभ्या क्षर सोम | त्वम् धारया इन्द्राय पातुम् अभियुतः ॥ १॥ रोहा वि॒श्वच॑र्षणर॒भि योनि॒मयो॑ह॒तम् । दुणा॑ स॒धस्थ॒मास॑दत् ॥ २ ॥ र॒क्षुःऽहा। वि॒श्वऽच॑र्षणि॑ः । अ॒भि । योनि॑म् । अय॑ ऽह॒तम् । दुणा॑ । स॒धऽस्थे॑म् । आ । अ॒स॒त् ॥ २ ॥ चेङ्कट रक्षसां हन्ता सर्वस्य द्रष्टा अभि आ सीदति अभियवस्थानं हिरण्येन हृतम् | 'हिरण्यपाणिरभिषुणोति' इति हि ब्राह्मणम् । द्रोणकलशेन सह स्व स्थानम् आसीदति । यद्वा अधिपवणफलकाभ्यां सह इति ॥ २ ॥ व॒रि॒वोधात॑मो भव॒ महि॑ष्ठो घृत्र॒हन्त॑मः | पपि॒ राधो॑ म॒घोना॑म् ॥ ३ ॥ ब॒रि॑व॒ ऽधात॑मः । भू॒त्र॒ । महि॑ष्ठः । वृत्र॒हन्ऽन॑म । पर्पे | सधैः । म॒धोना॑म् ॥ ३ ॥ घेङ्कट अत्यन्त धनस्य दाता भव' दातृतमः वृत्रहन्तम प्रयच्छ धनम् आढरानाम् स्पभूतम् भरमस्ये चेति ॥३॥ अ॒भ्य॑र्ष म॒हानां॑ दे॒वानां॑ वी॒तिमन्ध॑सा । अ॒भि वाज॑मु॒त अच॑ः ॥ ४ ॥ अ॒भि । अर्प । म॒हाना॑म् । दे॒वाना॑म् | वी॒तिम् । अन्ध॑सा । अ॒भि । वाज॑म् | उ॒त । श्रर्ध्वः ॥ ४ ॥ ११. नास्ति मो. २. एप निगमः पा. (११,३). ३. तथा विश ५.वि अ ११.मि. *. " ft. <. *a ft² n². -३६० ४. मंझर त्रिभ ९. पात्र विभ.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rig_Veda,_Sanskrit,_vol5.djvu/६&oldid=395058" इत्यस्माद् प्रतिप्राप्तम्