पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मै १२ ] दशमं मण्डलम् ३४५३ उद्दीध० अस्तावि स्तुतः अमि: नराम् मनुष्याणाम् सुशेवः बहूपकारित्वात् सुसुखः वैश्वानरः विश्वेषां नराणां नेता कर्मसु प्रवर्तयिता विश्वैर्वा मरैः यागार्थ नीयमानः विश्वानरस्य वा अपत्यभूतः ऋषिभिः अस्माभिः सोमगोपाः सोमस्य रक्षिता रक्षः आदित्यः इदानीं कृतकृत्याः सन्तो वयम् अद्वेधे द्वेपरहिते अस्माकमुपरि परस्परतो नाऽद्वेषे द्यावापृथिवी हुवेम 'आठ्यामः नः श्रेयसे दृष्टादृष्टफलप्रदानायास्मभ्यम् | यूयमपि हे देवाः ] कर्मानदेवाः ! अझिसहिताः धत्त दस्त रयिम् धनं रटारटफरलक्षणम् अस्मे अस्मभ्यम् सुबीरम् सुपुत्रसहितम् ॥ १२ ॥ इति चनवासीविनिर्गताचार्योदयस्य कृतावृग्वेदभाष्ये पट्पञ्चाशोऽध्यायः ॥ वेङ्कट० स्तुतः अमिः मनुष्याणां सुसुखः वैश्वानरः ऋषिभिः अस्माभिः यः सोमेन रक्ष्यते । द्वेपवर्जिते" यावापृथिवो हुवेम | देवाः! यूयम् अपि निन्धत रयिम् अस्मासु सुपुत्रमिति ॥ १२॥ " इति सप्तमाष्टके अष्टमाध्याये एकोनविशो वर्गः ॥ ऋगर्थदीपिका चेयं महमश्रायमष्टकः | कर्ता श्रीवेङ्कटार्यस्य तनयो माधवाह्वयः ॥ इति श्रीबेइटमाधवाचार्यविरचिते ऋक्संहिताव्याख्याने सप्तमाष्टक अष्टमोऽध्यायः ॥ इति ऋग्वेदे सभाप्ये ससमाष्टके अष्टमोध्यायः ॥ सप्तमोऽष्टकः समाप्तः ॥ १. वायने मूको. २-२. हृयामानामय जि। हमामनश्रय दिन. ३. तो विग. ४.०० विदि. ५ मवि . ६.१. माहित] मूको. ● वि.