पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४४२ ऋग्वेदे सभाप्ये [ अ ७ अ ८, व २१० तथा सति शीघ्रम् राजन् | गुपथा आह याहि अभिमुसम् रथेन वर्मयाम राय सोमं पीतवत बलानि ॥ २ ॥ एन्द्र॒वाहा॑ नृ॒पति॒ वज॑नाहु॑मु॒ग्रमुग्रास॑स्तवि॒पास॑ ए॒नम् । प्रत्व॑क्षसं॑ घृ॒प॒नं॑ स॒त्यनु॑प्म॒मैम॑स्त॒ना स॑ध॒माद वहन्तु ॥ ३ ॥ अस्मदरियज इत्यर्थ आ । इ॒न्द्र॒ऽनाह॑ः । मृ॒ऽपति॑म् | वने॑ऽनाइ॒म् | उ॒ग्रम् | उ॒मास॑ । त॒नि॒पास॑ । ए॒न॒म् । प्र॒ऽत्न॑क्षसम् । वृष॒भम् । स॒त्यम् । आ । इ॒म् अ॒स्मि॒ऽना | स॒ध॒माद॑ । वह॒न्तु ॥ ३ ॥ उद्गीथ० आ इन्द्रवाह इन्द्रस्य योदार यज्ञ प्ररथाद्वावार यजमानमनुष्याणा पातारम् वज्रबाहुम् शनुवधाय सदा गृहीतवग्रहम्तम् उग्रम् मृहम् भप्रसद्धम् नृपतिम् उग्रास अन्ययजमानस्विग्भि सम्यकुकर्मानुष्ठान विज्ञान प्रसधा तविषाम ज्ञानकर्मसमुच्च- यकारित्वाद् दिव्यसर्वगुणोपेतत्वाथ महान्त सनूकर्तारम् वृषभम् वपिसारम् सत्यशुष्मम् अविसवादियलम् ईम् अस्मत्रा ईमिति पदपूरण एनम् इन्द्रम् प्रवक्षसम् प्रकर्पेण शयुवलानां अस्मना अस्मान् प्रति सधमाद स्तुतिभि इविमिश्र सहसर्पयितारः आ वहन्तु यागार्थम् ॥ ३ ॥ घेङ्कट० आा वहन्तु इन्द्रस्य घोटार मृपतिम् वज्रमाहुम् उद्गूर्णम् उम्राः प्रवृद्धा एतम् प्रकर्पेण तनूकतारम् वृषभम् सत्यवलम् अस्मासु सहमाद्यन्तः ॥ ३ ॥ ए॒ना पति॑ द्रोण॒साचं॑ सचे॑तसमूर्जः स्क॒म्भं ध॒रुण आ वृ॑पायसै J ओज॑ः कृ॒ष्व॒ सं गृ॑भाय॒ त्वे अप्यो यथा॑ केनि॒पाना॑मि॒नो वृधे ॥ ४ ॥ ए॒व । पति॑म् । द्वि॒ोण॒ऽसाच॑म् | सचैतसम् | ऊर्ज | स्क॒म्भम् । ध॒रने॑ । आ । वृष॒ऽय॒से॒ । ओज॑ । कृ॒ष्य॒ । सम् । गृ॒भा॒ाय॒ । वे इति॑ । अपि॑ । अस॑ । यथा॑ । के॒ऽनि॒पाना॑म् । इ॒न । वृधे ॥ 1 उद्गीथ० एव एवम् उक्तेन प्रकारेण पतिम् सर्वस्य स्वामिनम् इन्द्रम् द्रोणसाचम् द्रुममयसोमपात्राणा J · सवितारम् सचतसम् समझ सर्वज्ञमित्यर्थ ऊर्ज स्वम्भम् 'ऊर्ज बटप्राणमयो' घटस्य प्राणस्य वा पीवनस्य स्कम्भभूतम् आधारमित्यर्थ धरुणे सर्वस्य जगतो धारयितरि यज्ञे रोडर्येऽन्न लट 1 इविभिमर्यादया 'सेक्कुमिच्छ सर्पय हे अध्वर्यो । तर्पयित्वा च ओज कृथ्व आपायसे बलम् इन्द्रस्य कुरु । सम् गृभाय पुनरपि यागार्थं सगृहाण वे अपि स्वमपि है इन्द्र । यस्त्वम् इन सर्वस्येश्वर स त्वम् केनिपानाम् मेधाविनाम् ऋत्विजा ( सुनिघ ३,२५ ) यथा यथावत् सर्वप्रकारया बुद्धया वृध वर्धनाय "अस भव ॥ ४ ॥ वेङ्कट० एवम् पतिम् द्रोणकलशस्य सेवितारम् सर्वप्रशम् १" बलस्य धारकम् धरुण आ सिबसे जठरे । १वन वि क्ष दिश ६ अभिमस भूको. १०. सर्वज्ञप्र वि भ', सप्रज्ञ वि २-२ अय यजमानविंग्मि कमावि, भयो यजमानाभि सम्यक् कर्मा ४ तु मूको ५५ मिच्छत वयम् मूको, असव मूको. ९ वदन्ति नि , पनि वि. ३३ 'समुच्चयकारिस्वादिव सर्व मूको. ● यस्तम् मूको ८८ ११. कर्मसि मूको,