पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु ४३ मे ५ ] दशम मण्डलम् ३४३७ वय॑ । न । वृ॒क्षम् । सु॒ऽप॒लाशम् । आ । अ॒स॒द॒न् । सोमा॑स । इन्द्र॑म् । म॒न्दिन॑ । च॒मु॒ऽसद॑ । प्र । ए॒ष॒म् । अनी॑कम् । शत्र॑मा॒ा | दरि॑युतत् । वि॒दत् । स्वै । मन॑े । ज्योति॑ । आर्य॑म् ॥ ४ ॥ उद्गीथ० क्षम् वय न वय इव यथा वय पक्षिण वृक्षम् सुपलाशम् शोभनपर्णम् आसीदन्ति एवम् तर्पयितार अधिपवणचमंणि घमसपानेषु वा सत्तार चमूपद सोमास मोमा मन्दिन स्थावार इन्द्रम् आ अमदन् आसीदन्ति अधितिष्टन्ति पीता शवसा इन्द्रस्य बलेन शरीरवीयंबुद्धिलक्षणेन दीप्यते । इन्द्र प्रदषिभुतत् प्रकर्षेण सन्त । अधिष्ठितवता च सताम् एपाम् अस्मत् सोमानाम् अनीयम् समूह उपलक्षित, दररूपेण विपरिणत सनित्यर्थ, जानाति, ददातीत्यर्थ स्व स्वर्गम् मनवे J कार्यमुध्यते । यजमानमनुष्यायेत्यर्थ । ज्योतिः स्वामिन इन्द्रस्य स्वभूतमिहत्व च महरपेण प्रदोसन सन् विदत् वेत्ति दातुं कार्यकारण्ययो एकत्वोपचारात् अग्र कारणशब्देन तेजश्र ददाति आर्यम् नार्यस्य सर्वस्य जगत प्रापयतीत्यर्थ ॥ ४॥ पेट० पक्षिण इव वृक्षम् सुपर्णम् आ असोदन सोमा इद्रम् मदकरा चमससादिन । प्र धोतते एषाम् सोमानाम् अग्रम् वगेन युतम् । प्रयच्छतु इन्द्र आदित्याख्यम् ज्योति आत्मना' प्रेर्यम् मनुष्येभ्य ॥ ४ ॥ कृ॒तं न व॒घ्नी वि चि॑नोति॒ देव॑ने स॒परो॒ यन्म॒घवा॒ सूर्य॑ जय॑त् । न तत् ते॑ अ॒न्यो अनु॑ वी॒र्य॑ शक॒न्न पु॑रा॒णो म॑घव॒न् नोत नृत॑नः ॥ ५ ॥ कृ॒तम् ॥ न । व॒ऽप्नी । नि । चि॒न॒ोति॒ । देव॑ने॑* 1 स॒ऽत्र॑ने॑म् । यत् । म॒घऽ । सूर्य॑म् 1जय॑त् । न । तत् । ते॒ । अ॒न्य । अनु॑॑ । वी॒र्य॑म् । श॒क॒त् । न । पुराण | मध॒ऽन् । न । उ॒त । नून ॥ १-१ गव इव मूका भयाना मध्ये श्वनी कितव उद्गीथ० कृनम् न कृतमित्र यथा वृत नाम अयम् दवने आस्पारे । एव भवानिन्द्र मवर्गम् " सम्यगपा परीक्ष्य गृह्णातीत्यर्थ, वर्जयितार मेघम् अन्तरिक्षे सर्वमेघाना मध्य परीक्ष्य गृह्णाति । कदा । यदा, मघवा भवानिन्द्र सूर्यम् आदित्य सतीर वा मेघम् "अन्तरिक्ष स्थित जयत् जयति तदीयरसापहरणद्वारेण च वर्षास्वित्यर्थ । तत् ते तव स्वभूतम् वीर्यम् वीरकर्म भविष्यत्कालीन न अनु शकत् त्वाम् अनुकतुं न आदित्यमेघन लक्षण त्वत्त अतीतकालीन अशकत् हे मघवन् । इन्द्र, न उत शक्ष्यति, न पुराण नापि चिरन्तन नापि नूतन नव वर्तमानकालीन शक्नोति ॥ ५ ॥ अन्य चेङ्कट० यथा दवने परस्वस्थ हन्ता कितव कृतम् वि चिनोति, २ दतिमूको मूको परी वि वि तथा म. ६ भाई यापना वि. १० भास्तो मुको ७. ३-३ पास था तारा मूको अत्र या (५२२) में नास्ति को तथा त मृगयते सूर्यम्, पदाध · ८. अय मूको. १२-१२ वि चिनोति वृष्टिलक्षणाना उच्यते - यत् क्षारपतीत्यर्थ, ४ "चितिष्ठत्रता टो ९ ५ समूदम् भयाना मध्य यया