पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/५००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४३४ [ अ ७, अ ८, ११३. अपि प्रहाम् उद्गीथ० किधान्यम् उपकार करोति यजमानस्य | उच्यते - उत अपूर्वंय इन्वेर्विटि अनुनासिकस्यास्चे वृठे द्वितीयेकवचनान्तस्यैतद्रूपम् | प्रकर्येण इग्रीम् इयुम् अशनि शक्ति या भारमीयाम् अतिदीव्य दोग्यतिरन्न गरपये । अतिरभिपूनितायें। अभिपूर्ति रामयित्वा दृढ महृत्येत्यधं.', जयाति 'यजमानस्य शत्रु जयतीन्द्र । किं कृतम् यत् श्वनी विचिनोति गृह्णाति पाले। यदित्यत्र प्रकारयचनमश्ययो लुलो मष्टम्य | यथा सम्मान" मध्ये श्वम्मी कितवः विचिनोति परीक्ष्य गृहीत्य एवमिन्द्रो युद्धकाले बलवन्त शत्रु परीक्ष्य गृह्णाति यथार्थम् । किस य मनुष्य देवकाम देयानू झोतुं यन्टु च कामयते, तस्या य धना स्वघनानि न रणदि नावृणोति न धारयतीत्यर्थ । सम् इत् तम् राया सृजति सधावान् इत् इति पदपूरण एवार्थे वा त देयकामम् मनुष्यम् राया धनेन ससृजत्येव सयोजयरयेवेत्यर्थं स्वधावान् हविरक्षयान् इन्द्र ईश्वर इत्यर्थं ॥ ९ ॥ अक्षवत्तया अत्यश्वयं रक्ष्यते । , अथवा ऋग्वेदे सभाध्ये घेङ्कट० अपि घ प्रहन्तार प्रतिकित्तयम् अतिदीय्य जयति 'कितव इस्तस्थेष्वक्षेषु प्रागेव निधानात् वृतत्वम् अक्षाणा जानाति । बलवान् सम् सृजति एव तम् धनेन अन्यभिचारेण य. रुपद्धि ॥ ९ ॥ कृतम् "यर सूतकाले विचिनोति सद्वद् इन्द्रश्च यजमान देवकाम न धनानि गोभि॑ष्टर॒माम॑ति॑ दु॒रेव॒ यवे॑न॒ क्षुषे॑ पु॒रुहूत॒ विश्वा॑म् । व॒यं राज॑भिः प्रथ॒मा धना॑न्य॒स्माके॑न वृ॒जने॑ना जयेम ॥ १० ॥ गोभि॑ । त॒रे॒म॒ । अम॑तिम् । दु॒ ऽए॒वा॑म् । यवे॑न । क्षुध॑म् । पु॒रु॒ऽहुत॒ । विश्वा॑म् । व॒यम् । राज॑ऽभि । प्र॒थ॒मा । धना॑नि । अ॒स्माकैन । घृ॒जनैन | जयेम ॥ १० ॥ अतिगच्छेम 3 उद्गीथ० हे पुरुहूत ] इन्द्र | तव प्रसादात् गोभिः । 'अथाप्यस्यां ताद्धितेन कृत्स्नवन्निगमा भवन्ति ( या २, ५ ) इति गोविकारे रसे गोशब्दोऽत्र वर्तते । गोभि क्षीरादिगोरसैरित्यर्थ, वृष्टिलक्षण तरेम उदकै अपनये मेत्यर्थ अम तिम् तृषमित्यर्थ, दुरेत्राम् दुरवगमाम् यवेन क्षुधम् बुभुक्षाम् विश्वाम् विश्वा सर्वप्रकाराश्नविषया अविद्यमानमर्ति प्रज्ञापहारिणीं मित्यर्थ । किंच वयम् राजभि सह बृजनेन बलेन जयेम प्राप्नुयाम ॥ १० ॥ प्रथमा प्रधानानि धनानि अस्माकेन अस्मदीयेन च बेङ्कट० पशुभितरेम दुष्टागमना दारिद्र्यादागता दुर्बुद्धिम् यवेन च क्षुधम् पुरुहूत | ग्यासाम् । वयम् राजभि मुरयानि धनानि लभेमहि । आस्माकीनेन यहेन जयेम शत्रून् इति ॥ १० ॥ १ इन्तेहिं वि', इन्तवित्रि २ प्रभृत्ये भूको ४४. क्तमायासा भूको. ५. आदीग्य विभ, भविदीय वि. विन' यचतकाले वि ८. विमो विभ, श्वप्न वि मूको ३-३ जायमानस्य शत्र जयाति इन्द्र मूको. ६ जनयति भूको ७७ यदिस्युत्नकाले ९ लवे वि स ज वि ता