पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४३२ ऋग्वेदे समाप्ये [ अ ७ अ ८, २२. उद्गीथ० धनम् न धनमिय यथा धर्म मुवर्णरजतादियम् पन्द्रम् स्पृहणीयं प्रार्थनीयम् बहुरम् प्रभूतम् यः कश्चिदीश्वरः कस्मैचित् महामाह्मणादिकाय महंते' दाएं संस्करोति एवं स्पृहणीयान् प्रभूतांश यो यजमान: अम्मे इन्द्राय दातुम् तीनान् सीमरसानू सोमान् आमुनोति मर्यादयाऽभिपुणोति संस्करोति प्रयखान् हृदिरनवान् मुत्या गवनीपपुरोडाशादिविरा- नित्यर्थ. तस्मे सदर्थ तस्य या शत्रून् । कीज्ञान् । सुनुवान् शोभनपुत्रसहितान् स्खष्ट्रान भष्ट्रा प्रतोद उच्यते । तेन घात्र आयुधामं लक्ष्यते । म्यष्ट्रान् सुप्रतोदान् शोभनायुधामान् अपि सत इत्यर्थः । नि युवति निमिश्रयति पृथकरोतीत्यर्थः । वृत्रम् शत्रुजातम् । कस्मिन् काले पुतयथोकं करोति । प्रातः सम्बन्धिनि पूर्वाह्न एव, नाइव इत्यर्थः ॥ ५ ॥ घेङ्कट० धनम् इव स्पन्दनशीलं गवाधारमकं दरिद्वाप बहुलम् यः अभइन्द्राय सीमरसान् J सोमान् आमुनोति इविष्मान् तस्मै प्रातः ट्रायुधान्, इन्ति च उपयं तदीयम् इति ॥ ५ ॥ एव अहः शत्रून् सुप्रेरणान् नि युयति शोभना- पृथष्कृत्य च इन्ति दिन रित अहः प्ररयुपसि, दिवसस्य १० इति सप्समाटके अष्टमाध्याये द्वाविंशो पर्गः ॥ यस्मन् व॒यं द॑धि॒मा श॑स॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ा काम॑म॒स्मे । आ॒राच्च॒त् सन् भ॑यताम॒स्य॒ शत्रुन्य॑स्मै ए॒म्ना जन्मा॑ न॒म॒न्ताम् ॥ ६ ॥ यस्मि॑न् । व॒यम् । द॒धि॒म । शंस॑म् । इन्द्रे॑ । यः । शि॒श्राय॑ । म॒घवा॑ । काम॑म् । अ॒स्मे इति॑ । धारात् । चित् । सन् । भयाम् । अ॒स्य॒ | शत्रुः | नि । अ॒स्मै॒ । यु॒म्ना | जन्या॑ । नम॒न्त॒ाम् ॥ उद्गीथ० यस्मिन् इन्द्रे वयम् दधिम भारयाम. अवस्थापयामः दशंगम् स्तुतिं धनप्रार्थनाभिप्रायं था, यः च मघवा इन्द्र शिश्राय 'धिज् सेवायाम् । सेवते परया मीत्या गुणैरित्यर्थः, वामम् कमनीयं धनदानेन घनप्रार्थनाभिप्रायं वा अस्मे असाकं सम्बन्धिनम्, तस्य अस्य इन्द्रस्य असादात् आरात् चित् सन् दूरेऽपि सन् भयताम् बिभेतु शत्रुः असाच्छतुः अस्मत्तः । किच तस्मै अस्मे इन्द्राय दुना सुम्नानि दविरवानि जन्या जन्यानि अस्मन्जने भवानि अादीया- नीत्यर्थः, नि नमस्ताम् भोज्यत्वेन मीभवन्तु प्रियभोज्यानि भवन्त्वित्यर्थः ॥ ६ ॥ घेङ्कट० यस्मिन् वयम् निदधीमहि स्तुतिम् इन्द्रे, यः च यति धनवान् अभिलपितम् भस्मासु, अस्य शत्रुः दूर एवं तिष्ठन् विभेतु, नि नमन्ताम् अस्मै इन्द्राय शत्रुजनपद- भवानि अग्नानि ॥ ६ ॥ आ॒राच्छन्नु॒मप॑ बाधस्व दूरमु॒ग्रो यः शम्ब॑ः पुरुहूत॒ तेन॑ । अ॒स्मे धे॑हि॒ यम॑म॒द्गोम॑दिन्द्र कृ॒धी धिये॑ जरि॒त्रे वाज॑रनाम् ॥ ७ ॥ १. अहने मूको 9. यच्छमानः मूको. ३. तीब्रावसरान् मूको. ६. भरः मूको ७७ निराहावेश्ये: मूको. १०- १०. नास्ति मूको सदशानिय मूको. भूफो. ४ वृवा मुको. ८. गावासादियुत्तम् अ ५. दविरन- ९. साव