पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४२६ ऋग्वेदे समाप्पे [ अ५, अ८, य टरिया गौरपतिता यस्य स पदम् । प्रियोसियस्येव प्रिया इष्टा प्रियोसियो ग्रुप तस्य वृषभस्य रेति॥ प्रभूतरेतस समीप यथा गौरपतिता सम्भोगाधं गच्छति एवं पतिगृह स्वयमेव गच्छामो वयम् अवश्यम् वयम् । तदेय स्वय पतिगृहगमन कामपामहे सम्भोगकारणत्वादित्यभिप्राय ॥ ११ ॥ वेङ्कट० न तत् सुख वय जानीम । तर यूय सुन्छु म घोषत युवा ह यत् युमरया * प्रतिवसति गृहेषु । प्रिययुक्त गृहम् इति ॥ ११ ॥ वृषभस्य रेतस्वित गृहम् गच्छेम हे अधिनो! तत् थप कामयामहे · आ वा॑मगन्त्सुम॒तिर्वाजिनीवसू न्य॑श्विना ह॒त्सु कार्मा अयंसत । अभू॑तं नो॒ोपा मि॑िथु॒ना शु॒भस्पती प्रि॒या अ॑र्य॒म्णो दुर्यो अशीमहि ॥ १२ ॥ आ। च॒ाम्। अ॒ग॒न्। सु॒ऽम॒ति । वा॒जिनी॑व॒सुइति॑ वाजिनीऽस् । नि । अ॒श्वा॒ । घृ॒त्सु | कामा॑ । अ॒य॒सत॒ । अभू॑तम् । गो॒पा । मि॒थु॒ना । शुभ | पती इति॑ प्रि॒या । अ॒र्य॑ग्ण | दुर्या॑न् । अ॒शीम॒हि॒ ॥ उद्गीथ० आ वाम् अगन् वाम् युवाम् अश्विनो भागच्छम् भागता शरणमुपगता मह घोषा सुमति सुस्तुति सती, शोभनया स्तुत्या स्तुवती सतीत्यर्थ हे बाजिनीवसू ! वाजम् भद्र विरा बानिनी, सावसु धन थयो तो यानिनीवसू हवि स्तुतिधनाविलयें, हे अश्विनौ । कस्मात् कारणाद् अह युवा शरणम् उपगतवती । यस्माद् मम हृत्यु हृदयेषु कामा पतिसम्भोगेच्छा नि अयसत निवदा , अवस्थिता इत्यर्थ । ण्ठद् ज्ञात्वा अभूतम् भवतम् गोपा गोपितारी मम हृदयदहनामानिशमन प्रति । सम्भोगकरणेन मा मिथुना मिथुनौ परस्परण मिश्रितौ सहितावित्यर्थ हे शुभ पती । वृष्टयुदकस्य शोभनस्य था स्वामिनौ । कि युष्मत्प्रसादात् प्रिया पत्युरिष्टा सत्यो वयम् अर्यम्ण अर्थमन् शब्द श्वशुरवचन यम वरणमिति य वेद यथा अर्थग्ण वगुरस्य कामशयोः नियन्तु वा मम पत्यु स्वभूतान् दुर्यान् अशीमहि शीघ्र प्राप्नुयामेत्याशास्महे ॥ १२ ॥ रक्षतमित्यर्थ, x वेङ्कट० आ गच्छतु वाम् सुमति हे अवसू । नि यग्यन्ताम् च अस्मदीयेषु हृदयेपु कामाः अश्विनौ । भवतम् गोचायितारौ मिशिवाजसहि ॥१३॥ ता म॑न्दसाना मनु॑षो दुरोण आ धत यिं स॒हवीरं वच॒स्यवे॑ । कृ॒त तीर्थं सु॑त्रपा॒ाण॑ शु॒भस्पती स्थाणुं प॑ये॒ष्ठामप॑ दुर्म॒तिं ह॑तम् ॥ १३ ॥ ता | मदाना | मनु॑ष । दरोणे । आ । घृ॒त्तम् । रयिम् | सुहऽवीरम् | व॒च॒स्यवे॑ । कृतम्। तीर्थम् । सु॒ऽप्रपानम् । शुभ | पती॒ इति॑ । स्था॒णुम् । प॒थे॒ऽस्थाम् | अप॑ दु॒ ऽम॒तिम् । हृतम् ॥ ११ उत्रियायोग उत्पत्तिका वृषोपयागस्य मूको, २. त्या वि वि. ४४ नि अर्थ सतत निबधा मूको ८ नास्ति वि ९९ प्रदातु प्रत्युमहान् भूको. ५ अयमन् मूक ' "त्याम् वि ६ बदि मूको. ७ ३ मक्षिणोति

  • षु यज्ञेषु अ