पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ४०, मं ७ ] दशम मण्डलम् यु॒वं ह॑ भुज्युं यु॒वम॑श्विना॒ा वर्शे पुत्रं वि॒ज्जार॑मु॒शना॒ामुपा॑रभुः । यु॒वो ररा॑वा॒ परि॑ स॒ख्यमा॑सते यु॒वोर॒मव॑सा सु॒म्नमा च॑के ॥ ७ ॥ युनम् । ह॒। भुज्युम् । युनम् । अ॒ना | वस॑म् | यु॒नम् | श॒ञ्जार॑म् | उ॒शना॑म् | उप॑ आ॒युः॑ । युनो । ररा॑ना । परि । स॒ख्यम् । आ॒स॒ते॒ | युनो । अ॒हम् | अन॑सा | सु॒म्नम् । आ । च॒के॒ ||७|| उद्गीध० हे अधिनौ! युवम् ह युवामेय भुज्युम् भुज्युनामान तुमपुत्र समुद्र विपसनारं सखिभि राजान इस्तिबलेन शत्रुभि परानीयमान स्यनम् उत्तारयितुम् युवम् वशम् युवामेव धश घ साहाय्य कर्तुं स्तुस्याऽऽहृतवत प्रति तस्मिन्नेवाह नि, युवम् शिनारम् अनि शिक्षार, 'अनिम् शिभारम्' (ऋ८,५,२५ ) इति मन्त्रान्तरे दर्शनात | युवामेव शिक्षारम् अनिम् अभिकृटाद् उत्तारयितुम् उशनाम् 'चश कान्ती' । कमनीया स्तुतिं च धोतुम्, उप आरधु उपग- तवन्तौ स्थ | अयच इतिहास तत्प्रकारोऽपि पुरस्तात् कुत्सेन ( ऋ १,११२ ) कक्षीत्रता ( ऋ १,११६ ) ध प्रोत है। एवम् च युवो युवयो सम्बन्धि सख्यम् सखित्वं स्तुत्यत्वस्तोतृत्वे- ज्यत्वयष्टृत्वलक्षणम् ररावा आसत इत्यनेन सामानाधिकरण्याद् बहुवचनस्य स्थाने व्यत्ययेन एकवचनम् । अत्यर्थं शतार स्तोतारश्च परि आसत भनुतिष्ठन्ति कुवंतीत्यर्थ । अत उत्तगुणयोगालू दृष्टादृष्टसुसम् अवसा हविरन्नेन प्रार्थनहेतुना अदम् घोषा युवयो देयत्वेन सम्बन्धि मुम्नम् आचके कामये प्रार्थये ॥ ● ॥ वेङ्कट० युवाम् हँु" भुज्युम्' वशम् च रक्षणार्थम् उप गतवन्तौ शिभारम् उशनस च। युवो दाता परि उपास्ते अग्नेन सरयम् युदयो । अहम् रक्षणेन सुखम् कामये ॥ ७ ॥ यजमान यु॒वं ह॑ कृ॒शं यु॒वम॑श्निना श॒युं यु॒वं वि॒धन्ते॑ वि॒धवा॑मु॒रुष्यथः । यु॒वँ स॒निभ्य॑ स्त॒नय॑न्तमश्व॒नाप॑ व्र॒जम॑ण॒थः स॒प्तास्य॑म् ॥ ८ ॥ ३४२३ 1 युनम् । ह् । कृशम् । युनम् । अ॒श्विना । श॒युम् | यु॒त्रम् | वि॒धन्त॑म् । वि॒धवा॑म् । उह॒ष्यथ । यु॒नम् । स॒निऽभ्य॑ । स्त॒नय॑न्तम् । अ॒श्च॒न॒ा । अप॑ । प्र॒जम् । ऊर्णय | स॒प्तऽओस्यम् ॥ ८॥ उद्गीथ० युवम् ह युवामेव कृशम दुर्बलम् व्याधित व्याधिमुक्तिकरणेन, युवम् युवामेव हे अश्विनौ । शयुम् नाम "राजान निवृत्तप्रसवाया" गो धेनुत्त्रकरणेन", युवामेर विध तम् परिचरन्त सर्वमव मित यो स्तिय सहग्रामे शत्रुभिश्छिन्नहस्ताम् मनुष्यादिकम् विधवाम् च अनपत्या च हिरण्मयद्दस्तप्रदानेन पुत्रदानेन च उरुप्यथ उरुष्यतीति रक्षार्थ | भूते चट | इंप्सितार्थसम्प्रदानेन परिरक्षितवन्तौ स्थ इत्यर्थ । युवम् युवामेव सनिभ्य तादये॑ चतुर्व्वेषा । २ स्तोत्र स्तुति मूको ७ नारित वि अ १ स्तुत्याभूतब त मूको ५ प्रोतन मुको ६ खस्य मूको सनस वि, अनुशासनम अ', उशम वि. १८ नोन मूको वि', व्याधिमुक्तकम् वि* अ' १३-१३ राजा तानिवृ मूको २८ तप प्रका* वि भ ३ दास मूको ४ ८ युवशन् वि अ', शम् वि. ११. नास्ति रि १४. धेनुकरणत्वेन मूको. ९. उश १२. व्याधियुस को