पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्यै [ अ ७, अ ८ व १८. अपि भूतं भवतम् अक्तये । अक्तुरिति रात्रिनाम रात्रिनिर्वस्र्यस्य च कर्मणः अङ्ग भावायेत्यर्थः । अद्भावप्रतिपच्या च नित्ते यागे हतः '६वर्गः | अनव रथिने अथवद्द्दष्टफलयुक्तायेत्यर्थः । अर्वते स्वगति गन्ने मां स्तोत्रे शफम् दातुं शक्नुतम् दत्तमित्यर्थः ॥ ५ ॥ ३४३२ वेङ्कट० युवाम् सलु घोषा अहम् अश्विनी ! परितो गच्छन्ती राज्ञः कक्षीवतः दुहिता उचे यदाऽमीभ्यः सनिद्दितेभ्य पृच्छामि च वामू नरो । वृशन् सन्निहितान् कीदृशी अश्विनी इति । तथा सति भूतम् मे दिवसाय | अपि च भूतम् राध्ये | तथा अश्ववते रथवंत च अर्वते भ्रातृव्याय शक्तौ भवतम् निरसने इति ॥ ५ ॥ इति सप्तमाटके अष्टमाध्याये अष्टादशो वर्गः ॥ युर्वं क॒वी ष्ठ॒ पय॑श्विना॒ रथं विशो न कुत्स जरि॒तुन॑शयथः । यु॒वोर्ति॒ मस॒ पर्य॑श्विना॒ मध्वा॒ासा भ॑रत निष्कृतं न योष॑णा ॥ ६ ॥ यु॒वम् । क॒षी इति॑ । स्थ॒ः । परि॑ । अ॒ष॒ | रथ॑म् | शि॑िः । न | कुत्स॑ः | जरि॒तुः । न॒शाय॒थः। य॒वोः । हु । मचा॑ । परि॑ 1 अ॒श्चि॑ना॒ । मधु॑ । आ॒सा | भरत॒ । नि॒ऽकृ॒तम् । न । योष॑णा ॥ ६॥ उद्गीथ० हे अश्विनौ ! युवम् युवाम् क्वी मेधाविनी प्रशायन्तो स्थः भवधः परि सर्वसः, "सर्वस्मात् मेधाविनावित्यर्थः । अत एव च कारणात् विशः मनुष्यस्य जरितुः स्तोतुः यज्ञ प्रति गमनाय रथम् स्वरथम् नशायथः नशतिः व्याधिकम (सु. निघ २,१८ ) व्याप्नुधः' । अधितिष्ठथो॰ युवामित्यर्थः । किमिव । म वुत्सः न शब्दोऽत्र पुरस्तादुपचारोऽपि सामर्थ्यात् उप- मार्थ: । कुत्स इव | कुत्सप्रहणाच्च साहचर्यादिन्द्रोऽपि गृह्यते । यथा इन्द्रः कुरसश्च स्वरथमधितिष्ठतः, एवम् । उक्तं च मन्त्रान्तरे कुरसस्य चेन्द्रस्य सरथगमनम् – 'यासि कुत्सेन सरथमवस्युः' ( ऋ४, १६, ११ ) इति । किच हे अश्विनौ ! युनोः युवयोः अर्थाय उपदेशे या मक्षा मधु आसा आस्येन मुखेन परि भरत सर्वतो हरति, सर्वोपधिरसभूतमेकग्रो- निष्कृतम् न योषणा यथा संस्कृतम्" आहारं स्वयंहारिका स्त्री एवम् ॥ ६॥ मक्षिका मधुकरी पसंहरतीत्यर्थ । किमिव । काचिद् एकत्र उपसंहरति चेङ्कट० युवम्" कवी "परितः भवथः ॥ रथम् अश्विनौ ! । अथ न "यथा दुरस- इन्द्रस्य रथं मनुष्यान् प्रापयामास | भास्येन परि अभरत्, यथा निष्कृतम् मधु युवती मधुमन्मक्षिकाऽरपत्' (ऋ १,११९,९ ) इत्युक्तम् ॥ ६ ॥ १-१. तत्स्वर्ग अपने मूको, भते यत्र मो. २ अगम् वि अ' नास्ति वि. ६-६. नास्ति मूको. १०. वो भूको. १४-१४ नास्ति वि. ४. श्यात् वि* अ'. ५. वा मूको. ८. तोरस्तुनयो मूको १३-१३. परित पथः वि जरितुः च सकाश तं रथं प्रापयथ, कुत्सः युवयोः स्वभूतं खलु मक्षिका जातिः मधु विभर्ति आस्येन । 'उत स्या वो ९ व्याप्नुतः भूको, अ: परिभवतथा वि. ३. °मी वि . ७७ सत्ररमो मेधाविन्यमित्यर्थ, भूको. 11. स्तुतम् मूको. १२. युवाम् नि'.