पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४१८ ऋग्वेदे सभाष्ये [ भ७, अ , व १५. 1 उत्तीथ० ता यावुत्तगुणो तो युवाम् 'यति इति तृतीयार्थे प्रथमा । थर्त्या वर्तन्या रथमार्गेण वि यातम् दर्थे अन रोट् । विविध गष्टयः' । कथम् । घर्षांसु जयुग शत्रूणा जैया रथेन पर्वतम् मेघ प्रति वृष्टयर्थम् कि अपितम् इत्यादि । अग्रेतिहासमाचक्षते - शयुर्नाम राजा ऋषियाँ । सोऽश्विनौ परिचरणेन तुष्टावुवाच मम गौः अधेनु निवृतमसवा प्रवयाश्च । ता मे धेनु कुरुतमिति । तामस्मै धेनुमधिनी चक्रतुरिति । तदेवर कक्षीदतोतम्-‘युव धेनु रायवे नाधितायातमश्विना पूर्याय ( ऋ १,११८,८ ), 'अधेनु दा स्तथै विपक्ताम- पिन्वत शयदे अश्विना गाम्' ( ऋा १,११७,२० ) इति च । सदेत दिहोच्यत - अपिन्वतम् सेचितवन्तौ स्थ "युवा गाम् क्षारितवन्तौ स्थ इस्पर्थ, शयद धेनुम् शयोरर्याय अधेनु' निवृत्तसया च गा धेनुं कृत्वा पयस प्रभूसदोधी कृतयन्तो स्थ इत्यर्थ हे अश्विनी किस वृक्स् चित् इत्यादि । अत्रेतिहासमाचक्षते - वर्तिका नाम घटका शीघ्रा श्रमरहिता च, चवट्टो' इत्यपभ्रंशेन या प्रसिद्धा लोके । यस्या गच्छत्या समुद्रमध्येऽपि 'महान् शब्द' नाविका आाचक्षते | साम् शीघ्रगतित्वात् श्रमरहितत्वाञ्च बेचिटपय प्रेषयामनु । तां गच्छन्तीं घृको जग्राह | साऽश्विनावजुद्दाच॥ अथ तामश्विनौ मोचयाम्चतुरिति । सदेवत् कक्षीवतोसम् 'अजोहवादविना वर्तिका यामामो यत् सोममुञ्चतं वृक्स्य ( ऋ १,११७,९६ ) इति | "श्रृवस्य च अन्त आस्यात् मुखात् प्रसिताम् वर्तिकाम् अमुखतम् मोचितवन्तौ युवम् युवाम् । केन मोचितवन्तौ । शचीभि स्वाभि असाधारणाभि प्रशाभि कर्मभिः ॥ १३ ॥ 1 · 3 धूयत इति ० तो मार्गम् दि यातम् जयशीरेन रथेन पर्वतम् प्रति । 'वि जयुषा रथ्या यात्महिम्' ( ऋ ६, ६२, ७ ) इत्युक्तम् अपिबतम् च शयव धेनुम् अश्विनी ।। सदुनम् – 'युव धेनु शयवे ( ऋ१,११८,८ ) इति । वस्य च वर्तिकाम् अन्त । आस्मात् युवम् प्रशाभि ग्रसितामू" अमुञ्चतम् ॥ १३ ॥ ए॒तं वा स्तोम॑मश्नावक॒र्मात॑क्षाम॒ भृग॑वो॒ो न रथ॑म् । न्य॑मृ॒क्षाम॒ योष॑णा॒ न मर्ये नित्यै॒ न सूनुं तन॑य॒ दधा॑नाः ॥ १४ ॥ ए॒तम् | वा॒म् । स्तोम॑म् । अ॒श्विनौ । अ॒क॒र्म । अति॑क्षाम | भृगन । न । रथे॑म् । नि । अ॒मृ॒क्षाम॒ । योष॑णाम् । न । मे॑ । नित्य॑म् । न । सु॒नुम् | तन॑यम् । दधा॑ना ॥ १४ ॥ उद्गीध० एतम यथोक्तम् स्तोमम् स्तुतिम् नाम युवयो हे अश्विनौ अकर्म कृतवन्तो वयम् । यथाकथञ्चित् अतक्षाम तक्षिरत्र सामर्थ्यात् सहकारार्थ । सम्यक कृतवन्त इत्यर्थ । भृगव न रथम यथा भृगव ऋपय संस्कृत्य १९श्यम् ईरिवार देवान् प्रति गन्तार स्त्रोम सम्यक कुर्वन्ति, एवम् । सस्कृत्य व नि अमृक्षामनियमन शोधितवन्त, ततोऽध्यधिक पुनरपि संस्कृतवन्त वर्जिन मूको २ गत मूको ५५ युव य विक्ष, सुव या वि ९९ मदच्छब्द मूको १३ म् अस्य वि १६ अमषाम मूको, ३ जता वि जयता वि अ ६ यदि वि देहि वि अ ७ वृद्धस्य मूको १० °करिति मूको १ सोऽखिन्नवाजुद्दतावताम् मूको १४ इसि' वि' प्रसितम् वि १५-१५ ४ प्रसवा मूको. ८ पट्टा वि अ १२ १२ नास्सि मुको रथ इंहिता" कि अरे, रय वि