पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भग्वेदे सभाध्ये [ अ७ अ ८, व १६. ३४१६८ चेट्वट० युवम् ६ रेभम् ऋषि प्रणौ मसुरे गुहायाम् निहितम् उत् ऐरयतम् श्रियमाणम् अश्विनी ।। 'दश राशीरशिवेन' ॠ १,११६, २४ ) इत्युतम् । युवाम् श्राचीसम् अपि च हप्तम् अत्र्य अवनयन्तम् चक्रथुः सप्तवध्ये च । 'हिमेनागि घसम्' (ऋ १,११६८ ) इत्युत्तम्, 'विजिद्दीप वनस्पते ( ऋ५,७८, ५ ) इति च ॥ ९ ॥ यु॒वं श्व॒त॑ प॒दवैऽश्चि॒नाश्वे॑ न॒रभि॒र्वाज॑ने॑व॒ती च॑ वा॒जिन॑म् । च॒र्ऋत्थं ददधु॒र्द्राव॒यत्स॑खं भग॒ न नृभ्यो ह॒व्ये॑ मयोभुव॑म् ॥ १० ॥ यु॒त्रम् । ने॒तम् । प॒दवै । अ॒दि॑ना॒ | अश्व॑म् | ने॒व । । । । वा॒जिन॑म् । च॒कृ॒त्य॑म् । द॒द॒थ॒ । इ॒च॒यत्स॑सम् । भग॑म् । न । नृपं । ह॒व्ये॑म् । मय॒ ऽभुव॑म् ॥ १० ॥ उद्गीध० युवम् युगम् श्वेतम् शुरुम् पेदवे राझे हे अधिना सश्वम् नवभि नवसङ्ख्याकै बाजे: लैबीदियवादिभि मारभूतै सहिता नवती द्वितीयैकवचनस्य पूर्वसवर्णश्च । नवतिशब्दश सडख्येयवचनः बाजिशब्देन सम्यन्धयितव्य । वाजिनम् इसि बहुवचनत्य स्थाने एक्वचनं भवति । नवति वाजिनश्च नवतिसङ्ख्यायुक्तानू, दाजिना नयतिमित्यर्थी चर्ऋत्यम् अत्यर्थं सप्रमाणा कतार छेत्तार शत्रूणा खुरदन्ताचगै ददक्षु दत्तवन्ती स्थ द्रवयाससम् शनुसखीना विद्वावयितार शत्रुसेनाना स्फोटपितार मित्यर्थ हव्यम् इव सद्मामो ज्ञानमाधान या तद्द्देम्, मयोभुवम् शत्रुजयजनितसुखस्य भावयिसारम् । किमिव ददधु । भगम् न नृभ्य धन यथा परिचारकमनुष्येभ्य कश्चिद् ईश्वरो ददाति एवम् ॥ १० ॥ वेड्ड० युवम् श्वेतवर्णम् पेदवे राशे अश्विनौ । अवम् नवभि. अधै नवत्या च सहित बल्निम् युद्धे पुन पुन कर्तव्यम् ददथु द्रावयरसखायम् । प्रतियोन्दार ससाय । भाग्यमिव मनुष्येभ्य द्वावश्यम् सुखस्य भावमितारम् ॥ १ ॥ " इति सप्तमाटके अष्टमाध्याये पोडशो वर्ग ॥ न तं रा॑जानाबादेते॒ कुत॑श्च॒न नां अश्नोति दुरि॒तं नार्केर्भयम् । यम॑श्विना सु॒हवा रुद्रवर्तनी पुरोर॒थं कृ॑णुथः पत्न्या॑ स॒ह ॥ ११ ॥ न । तम् । राजानौ । अ॒दि॒िते॒ । त॑ । च॒न । न । अ॑ । अ॒श्नोति॒ । दु ऽइ॒सम् । नक । भयम् । यम् । अ॒श्प्रि॒ना । सु॒ऽङ्ख्वा॒ । रु॒द्रवर्ती इतरुनी | पुर॒ ऽथम् | कृ॒णुथ । पत्या॑ । स॒हू ॥ उद्गोध० तम् स्तोसृजन यष्टृजन हे राजानौ । सर्वस्यश्वरौ । दोसो अश्विनो सम्बोधनम्। हे अदिती' अदीनौ । अदीनाकारी दपि स्वसम्बन्धिनश्चेत्यर्थ कुतश्चन अह पापम् न अश्नोति 3 1. ऋधसम् वि अ, ऋजीसम् वि. ४. दान बहाना वि', दान महन्न वि. ५०५. नास्ति मुझे. २. नास्ति वि स वा अदिते । वचनव्यत्ययेने दम् अनुपक्षीणी कुत चन बुतश्चि न व्याप्नोति । कि दुरितम् ३३ नाम्यानवीत्यर्थं मूको.