पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सु३९, ५ ] दशर्म मण्डलम् ३४१३ निरी पर्यदरादा यो युवायु (ऋ ७,६८,७ ) इत्येवमादिषु मन्त्रान्तरेषु । , अथवा 'तुझ्या " मेघानस्थ ( निप १,१० ) इत्युदकनाम | तत्समूह सौम्यम् । तद् निरुधु इत्यर्थे, अद्भ्यः परि अर्पा विचरन्तीनाम् उपरि भक्षीणायामेव पूर्वगृष्टाम् इत्यर्थं । विश्वा इत् ता वाम् यान्येवमादीनि कर्माणि सर्वांण्येव तानि युदयो कर्माणि सवनेषु यशपु प्रवाच्या प्रकर्येण वचनाणि ॥ ४ ॥ पेट० युवम्यवानम् ऋषि प्रस्नम् रथम् इव जीर्णम् पुन युवानम् चरणार्थम् * तक्षथुः तक्षति करोतिकमां ( या ४, १९ ) | नि ऊधु घ सुपुत्र भुज्यु समुदे । विश्वानि एव तानि युवयोः सवनेषु प्रवाच्यानि ॥ ४ ॥ पुराणा व वी॒र्या॑३ प्रन॑वा॒ा जनेऽयौ हासथुभि॒षजा॑ मयो॒भुवा॑ । ता वा॒ नु नव्या॒ावव॑से करामहे॒ऽयं ना॑सत्या श्रद॒रिर्यथा दध॑त् ॥ ५ ॥ पुरा॒णा ॥ वा॒ाम् । वी॒र्या॑ । प्र । अ॒ । जने॑ । अथो॒ इति॑ । हु । आ॒स॒षु॒ । भि॒षजा॑ । म॒य॒ ऽभुवः॑ । ता । वा॒म् । नु । नव्यौ । असे | क॒रामहे | अ॒यम् । नामत्या । श्रत् । अरे । यथा॑ो । दध॑त् ॥ उद्गीथ० पुराणा पुराणानि चिरन्तनानि आदिसर्गादारम्य प्रवृत्तानीत्यर्थ, वाम् युवयो बीर्या बीर्याणि अह वीर्याणि प्रद्रव प्रकर्षण प्रवीमि जने बोके । अथो ह आसथु स्वजन्मानन्तरमेव बभूवधु भिषा देवाना भिपजौ मयोभुवा शत्रुषु प्रदरणद्वारेण सुखस्य भावयितारौ । ययोर्युदयो प्रख्यापयामि ता चाम् तौ युवाम् नव्यौ स्तुत्यौ अवसे हविषा युवयो कृत्वा हे नासत्यौ । यत् हवि करामहे श्राद्धानेन अस्मदभिमुखौ कुर्मः। यथाचोदित हविषा च स्तुतोना च करणम् अयम् अरि सर्पणाय नु क्षिप्रम् धतू सत्य ईंश्वरो यजमान यथा येन प्रकारेण सम्यक् परया भक्त्या दधन् ददाति तथा वयमपि दध्मो युवाभ्यामित्यर्थं ॥ ५ ॥ चेङ्कट प्रतानि युधयो वीर्याणि प्रब्रवीमि जने । अथो बभूवधु " पुनयुँवा भिपजौ सुखस्य भावयि- ११ 1 अयम् नासत्यौ । अरि गन्ता पति यथा श्रत् तरी तो स्तुत्यौ रक्षणाय कुर्म, दध्याद् इति ॥ ५ ॥ र' इति सप्तमाटक अष्टमाध्याये पञ्चदशो वर्ग १४ ॥ इ॒यं वा॑महे॒ शृणु॒त मे॑ अश्विना पु॒त्राये॑ पि॒तरा मह्यं शिक्षतम् । अना॑प॒रज्ञा॒ असज॒त्याम॑तिः पु॒रा तस्या॑ अ॒भिश॑स्ते॒रव॑ स्व॒तम् ॥ ६ ॥ ६ १ तुभ्य मूको अ', 'द्रा वि १०, यमपि मूको. गूको. ३. 'र' मूको नास्ति मूको. १२ 'युवयु वि अ. ८ २. मघानिहत मूको • मातरमे मूको ११ बभूव मूको ५. द्रवि ९ कर्म मूको. १४-१४ मास्ति ४. चरक्षणा जिं. करवामदे मूको. १३० वा मूको