पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६३३ ] घेङ्कट दशमं मण्डलम् अप अष्टमोऽध्यायः । 'प्र मा युयुचे प्रयुजः' घ्याचिख्यासति यदात्मविषये याच्य एक एवं महानात्मा यथा बहुधाभूय तिष्ठति । सोभरिरेकः सन् यहुधा योगतोऽभवत् ॥ २ ॥ बहुधांशावतारेपु यथा वा भगवानभूत् । इन्द्रो वाऽभूद् यथा सन्यो धीरो चैकुण्ठ एव च ॥ ३ ॥ माधवः । तदादौ संप्रदर्शयन् ॥ १ ॥ भत्र घ्राह्मणानि – 'प्रजापति सविता भूवा प्रजा असृजत । ता विश्वकर्मा भूत्वा व्यमाईयत् । तस्मिन् प्रजापतिर्वायुर्भूत्वाऽचरत्' (तु. तैना १,६,४, १ ) इति । दीर्घतमसा विस्पष्टमृविणेरितम् । तदेतद् चदती(ति ‘इ)न्द्र॑ मि॒नम्” इति 'सुप॒र्णम्" इति मत्तथा ॥ ४ ॥ जगद्व्यापारकरण 'वि॒श्वत॑श्चक्षुरि (सु. " इ ) त्या धास्तानात्मपरा तन्त्र चोपनिषत्सूक्ता परस्य ब्रह्मणो सर्वथा संभवे नेया ब्रह्मद्वारेति तत्तद्रूपपरिग्रहात् । व विश्वक्रमक्कि विश्वस्थ करणादिति । वन्ति कवयः केचिद् ऐश्वर्यादिन्द्रमेव च ॥ ७ ॥ स एप बहुधाभावो भगवो जीवसंज्ञास्ते 'इन्द्रो॑ म॒ायाभि॑रि (भि " इ ) त्यत्र न तथेच्छति शौनकः । नैव कात्यायनोऽच्याह १. बाद वि११२ भवद् का २. सध्यो वि१९२. ? ७ ५. ऋ १,१६४,४६. ६. ऋ १०, १९४, ५. ४७,१८. १० वेन्द्र वि ‘युक्ता ह्य॑स्य (स्य" इति चेन्द्रस्य हरय परिकीर्तिता । न सन्ति ब्रह्मणस्तेऽश्वा नान्वादेश तदर्हति ॥ ९ ॥ इति ॥ ५ ॥ गुणा 1 निश्चय ॥ ६ ॥ निश्चरन्ति यथा लोहपिण्डात्तप्तात् स्फुलिङ्गका । सकाशान्महतस्तद् आत्मानोऽन्ये विनिर्गता || १० ३ तस्मानात्मपरा इति ॥ ८ ॥ महतोऽस्माभिरीरित । तां वि" स. या क्ष मानामफलैर्युता ॥ ११ ॥ ८. १४. "त किस' ३ १०,८१, ३. ३३७३ "दत वि. ९. ऋा ६,