पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२, ८ ] दशमं मण्डलम् घेङ्कट० सेयम् अनुशासनस्तुति प्रासद्द्विको । अज्ञ क्षेत्रशम् ' हि पृच्छति । स च वदति गन्तव्यम् भनेन यथेति । स च सेन अनुशिष्ट प्र ऐति । तत् एतत् अनुशासनस्य भद्रत्वम् । अपि च अपसीनाम् अपर भागम् पिपासित अनुशिष्टः एभवे ॥ ७ ॥ अ॒धेद॒ प्राणी॒दम॑मन्त्रि॑माद्दापीवृतो अधयन्मा॒तु॒रुप॑ । एमैनमाप जरि॒मा युवा॑न॒मन् वसु॑ः सु॒मना॑ बभूव ॥ ८ ॥ - अ॒द्य । इत् । कुँ इति॑ । प्र । आ॒ीत् । अम॑मन् | हुमा । अहो । अपि॑ऽवृत । अ॒ध्य॒त् । मा॒तु । ऊध॑ । आ । Śम् । ए॒न॒म् । आ॒प॒ । जुरे॒मा । युवा॑नम् | अहेळन् | वसु॑ । सुमन | ब॒भूव || ८ ॥ उद्गोथ० महाभाग्ययोगात् सर्वोत्मभावात् तद्धर्मस्वमापत इन्द्र स्तूयते | अय इत् अद्यैव । उ इति पदपूरण | प्र आनीत् प्राणिति जीवति । स्वमायया कनचित्र प्राणिरूपेणाद्यैव जात सन् चैव जीविया स्वेच्छया श्वोमरणेन युज्यत इत्यर्थ । अद्यग्रहणञ्च प्रदर्शनार्थम् । गर्भस्रावे तत्क्षण जीवति । हिरण्यगर्भात्मा था महाप्रलयाजीवति । एवं सर्वन यथाकाल योज्यम् | किलनीयमेव केवल मरण या काला कुर्वन्ति सर्वभूतात्मकस्य इन्द्रस्य किन्तर्हि अममन् 'क्षम रोगे' । रोग कुवँन्ति इमा इमानि अदा महानि काला इत्यर्थं । किञ्च अपोकृत वाय्यादिसन्निरोधार्थं वस्त्रेणाच्छादित शिशुरूप इन्द्र अधयत् पिबति स्वस्या मातृ देवमनुष्यादिसर्वनातिस्थाया स्वभूतम् अथ ऊधस्थम् स्तन्यमित्यर्थं । किञ्च आ ईम् एनम् आप | ईमिति पदपूरण | पुनमिन्द्र मर्यादया व्यामोति नरिमा नराभाव जरत्यर्थ युवानम् तरण सन्तम् । किज अहळन् अकुध्यन् वसु प्रशस्त १० सुमना शोभनवुद्धि प्रसन्नचितच चमूव भवति । देवादिभावे स्थित" महाभाग्ययोगा इन्द्रो यचद्रूप कामयत, तद् भवति तद्धर्मा वेति समस्तार्थः | ८ ॥ पेट अय एव अयम् अग्नि प्र आनीत् मथित । तदानीम् एव इमानि सौमिकामि महानि मन्यत नेतुम् | अपि च तजोभि परिवृत पियति पृथिव्या सारम् । आमोति च एनम् स्तुति युवानम् | अक्रुध्यन् वासयिता अनि सुमना बभूव इति ॥ ८॥ ए॒तानि॑ भ॒द्रा कैलश क्रियाम कुरु॑श्रण दद॑तो म॒धानि॑ । द॒ान इद्वौ मघन॒ः सो अ॑स्व॒यं च सोम हृदि यं विभर्मि ॥ ९ ॥ ए॒तानि॑ । भ॒द्रा । क॒ल॒श } त्रि॒याम॒ | कुरु॑ऽश्रण | दद॑त । म॒घानि॑ । दान । इत् । बु | मध॒ना । स । अस्तु । अ॒यम् । च॒ । सोम॑ । हृदि । यम् । विर्भर्मिं ॥९॥ १ क्षेत्रविद वि २ नास्ति वि ३ अपामुको ४ विस ५ रमशन विर ६ व्यते वि. ७ बजेणाच्छा मूको ८. स्वनमि' मूको ९ प्रयभुः विप्रय विभ १० प्रशस्य 12 स्थितम् विम १२ व्योगम् विस १३१३ तमोयति वि विभ