पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३] धनस्य च यस्य भवथ प्रयच्छतु नदी इति ॥ १२ ॥ ददामं मण्डलम् ३३६१ पालयियः । सरस्वती सत् इदं सर्वम् गृणते मझम् अन्नम् प्रति॒ यदापो॒ अनु॑श्रमाय॒वीघृ॒तं पयो॑सि॒ पिप्र॑ती॒र्मभू॑नि । अ॒ध्व॒र्युभि॒र्मन॑सा संविद॒ाना इन्द्रा॑य॒ सोमं॑ सुषु॑तं॒ भर॑न्तीः ॥ १३ ॥ ग्रति॑ । यत् । आप॑ः । अट्टैश्रम् | आ॒ऽय॒तीः । घृ॒नम् । पयो॑सि । विश्र॑तीः । मधूनि । अ॒ध्व॒र्युऽमि॑ः । मन॑सा । म॒मूऽवि॒द॒नाः । इन्द्रय | सोम॑म् | सुऽसु॑तम् | भर॑न्तीः ॥ १३ ॥ उद्गीथ० हे आपः | यत् 'गुप सुद्ध' (पा ७,१,३९ ) इति द्वितीयाबहुवचनस्याऽग्र लुक् । याः युष्मान् प्रति अदृधम् अभिमुखं दृष्टवानरम्यहम् आयतीः भरमयज्ञं प्रत्यागच्छन्तीः आभावाय धृतम् भज्यं सोमसुम्पयासि उदकानि स्वावपत्रभूतानि मधून मधुसरशानि गुटरसरनि विभ्रतोः धारयन्तीः अध्वर्युभिः सह मनसा अन्त करणेन संविदानाः सम्भाषमाणाः इन्द्राय इन्दार्थम् सोमम् सुपुतम् मुटु सुवम् भरन्तीः हरन्तीः हेतु कर्तृत्वेनामद्यशं प्रतिपादयन्तीः, ताः युष्मान् हवौमि प्रणमामि पेति शेषः ॥ १३ ॥ वेङ्कट० प्रति पश्यामि यदा मत्समीपम् आगच्छन्ती: सरस्वत्याः घृतम् पयसि मधूनि च धारयन्तीः । सद्धि सर्व सरस्वत्या विद्यते तदुकम्- 'शृतं पयो दुदुहे नाहुपाय ( अध्वर्युभिः मनसा सङ्गच्छमानाः इन्द्राय सुपुतम् सोमम् भरन्तीः वयोऽधात् इति ॥ १३ ॥ ७,९५,२ ) इति सदानीं सरस्वती' एमा अ॑ग्नन् रे॒वर्जीवध॑न्य॒ा अध्व॑र्यवः स॒दय॑ता सखायः । नि ब॒र्हिषि॑ धत्तन सोम्यासोऽपां नपत्र संविद्वानास॑ ए॒नाः ॥ १४ ॥ आ । इ॒माः । अ॒ग्म॒न् । रे॒वः । जीवऽध॑न्याः । अध्र्ययः । स॒दय॑त । स॒खायः | नि । ब॒र्हिषि॑ । धत्त॒न॒ । सोम्या॒स॒ः । अ॒पाम् । नत्रा॑ । स॒मूऽविद॒ानास॑ः । ए॒नाः ॥ १४ ॥ उद्गीथ० इमाः वसतीवर्येक्रधनारूपाः आपः रेवती: धनवत्यः जीवधन्याः जोवनस्य जीवानां वा वर्धयिभ्यः भोगविग्यो वा आ अग्मन् आगता अस्मधर्श प्रति भङ्गमात्राय | एतज्ज्ञात्वा हे अध्वर्यवः | सादयत स्थापयत हे सखायः । सखिभुताः! समानाख्यानाः ! वा तुल्यकर्मविषय विज्ञानाः ! नेत्यर्थः क्र सादयाम। उच्यते ~ बर्हिषि वेदिकरणे नि धचन नियमेन धारयत 11. पशुपुत्रस्य वि च पुत्रस्य दि ४. नौमि दि' अ ९ सरस्वती मूको. मूको ५. "प्ति मूको. ब. १०. पयोषा वि क्ष"; पयोयाम् वि. २. नास्ति वि०७२ ७.वि. ३. दोमराष्टे मूको, ८-८. इवध्वम्को,