पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ३०, मं ६ ] दशमं मण्डलम् अध्वर्यो ! अपः प्राप्तुम् परा इद्दि | यदा आसिञ्चसि ओपधी: आभिः, तदा त्वम् ओषधोभिः सह अभिपुताभिः अपश्च दशापवित्रे पुनोहि इति ॥ ५ ॥ ' इति सप्तमाष्टके सप्तमाध्याये चतुर्विंशो वर्गः ॥ ए॒वेद्यूने॑ यु॒व॒तयो॑ नमन्त॒ यदी॑म॒शन्नु॑श॒तीरेत्यच्छ॑ । सं जा॑नते॒ मन॑सा॒ सं चि॑िकित्रेऽध्व॒र्यवो॑ पि॒पणाप॑श्च दे॒वीः ॥ ६ ॥ ए॒व । इत् । यूने॑ । यु॒त्र॒तय॑ः । न॒म॒न्त॒ । यत् । इ॒म् | उ॒शन् । उश॒तः । एते॑ । अच्र्छ । सम् । जा॒न॒ते॒ । मन॑सा । सम् । चिकित्रे । अ॒ध्व॒र्य॑व । ध॒षणा॑ । आप॑ः । च॒ । दे॒वीः ॥ ६॥ उद्गीथ० एवं शब्दो नमन्त शब्दात् परो द्रष्टव्य इत् शब्दोऽग्र पदपूरणः | यूने अभिपवा- दिकर्मणाम् आत्मना सह मिश्रयित्रे कर्येऽध्ये युवतयः सोमन सह आत्मनो मिश्रयियो यौवनान्विता वा भावो वसतीवर्येकधनालक्षणाः नमन्त एव महोभवन्त्येव उपनमन्त्येवेत्यर्थः । कदा । उच्यते – यत् यदा ईम् एना: अपः उशन् सोमाऽभिषवादिकर्म कर्तुं कामयमानोऽध्वर्युः उशती: सोमेन सह मिश्रीभावम् अभिषयादिकम् अङ्गभावश्च कामयमानाः अच्छ आाप्तुम् आहर्तुम् एति गच्छति, तदा । कस्मात् कारणाद् उपनमन्ते । यस्मात् सम् जानते सम्यक् जानन्ति

  • मनसा विशिष्टया प्रज्ञया , सम् चिविने सम्यक् पश्यन्ति च विशिष्टेन चक्षुषा स्वस्वम् अधिकारं

परस्परोपकारच अध्वर्यवः विषणा वाक् स्तुतिलक्षणा आनः च देवीः देव्यः ॥ ६ ॥ I येट० एवम् एव सोमाय आप:' प्रह्लीभवन्ति, यदा एताः कामयमानः कामयमाना." अभिगच्छति' अधिपवणफलकायाम् अभिषयणप्रवृत्ताः अध्वर्यव. आप च देव्यः सम् जानते संज्ञानम् इतरे- तरावगमः । अन्योऽन्यम् अवगच्छन्ति अन्योऽन्यं ज्ञापयन्ते च ॥ ६ ॥ यो वो॑ वृ॒ताभ्यो॒ो अकृ॑णोद॒ लो॒कं यो वो॑ म॒ह्या अ॒भिश॑स्ते॒रनु॑श्चत् । तस्मा॒ इन्द्रा॑य॒ मधु॑मन्तमूर्मि दे॑व॒माद॑नं॒ प्र हि॑णोतनापः ॥ ७ ॥ यः । ब॒ः। वृ॒ताभ्य॑ः। अकृ॑णोत् । ऊँ इति॑ । लो॒कम् । यः । च॒ः । म॒ह्या ॥ अ॒भिऽश॑स्तेः । अमु॑श्चत् । तस्मै॑ । इन्द्रा॑य । मधु॑ऽमन्तम् । ऊ॒र्मम् । दे॒व॒ऽमाद॑नम् । प्र । हिजोतन | आपः ॥ ७ ॥ उद्गीथ० यः इन्द्रः व. युष्मभ्यम् अद्भ्य सभ्यः मेघेनाऽऽमृताभ्य पेष्टिताम्य | तादर्ये चतुर्येषा | युष्माकम् अप मेधेन वेष्टितानामर्यायेत्यर्थः । अमेत् कृतवान् | उ इति पदपूरण लोकम् स्थान मेघोदरा निर्गमनमार्गम् । मेघवेष्टनाऽभिडिमात • अमुञ्चत् मोचितवान्, तम्मे इन्द्राय मधुमन्तम् मधुम् कम्ि अभिशस्तैः युष्मान् मशा महत्याः यः च ५०५ मानमविधिया 1-1 नारित मूको २. आरः मूको. ३. नान मको.४वदा भूको. ८. 'न्ति वि. म. ९ मोद ऐशया वि अ. ६ भाव मूको. भुको १०. 'नामि दिसागः मूको, 4. नयमाना कि म.