पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तू ३० म ३ ] दशमं मण्डलम् । । अम॑र्यन । ह॒विष्म॑न्त । हि । भुत अच्छ॑ । अ॒पः॑ । इत॒ । उ॒श॒ती । उ॒श॒न्त । अन॑ । या । चष्ट्टै । अ॒रु॒ण | सुप॒र्ण तम् | आ| अ॒स्य॒ध्य॒म् । ऊर्मम् । अ॒द्य | सु॒ऽव॒स् ॥२॥ उद्गीथ० हि इति पदपूरण हे अध्वर्यव 1 हविष्मन्त अभिपोतव्येन सोमलक्षणेन हविषा तद्दन्तो यूयम् भूत भवत, सोममभिपुणुतेत्यर्थ | तदर्थञ्च अच्छ आप्नु महीतुम् अप सोमाभिष वागभूता एकधनालक्षणा इत गच्छत उशती सोमाभिपवाभाव कामयमाना 1 हे उशन्त ! सोमाभिषव कर्तुं कामयमाना । अप आप्तु गच्छतति सम्बन्ध कार्य । या मेघस्था अप अव चष्टे पश्यति अरुण रक्तवर्ण सुपर्ण सुपतन सोम । ताभि " सहाभिपुत च सम्तम् तम् ऊर्मिम् सोमसङ्घातम् 'अय आ सम्प्रति आभिमुरयेन अस्यध्वम् दशापवित्र प्रक्षिपत सुद्दस्ता " शोभनकर्मकारित्वाद्वा सुवर्णेनाइल्तत्वाद्वा शोभना हस्ता यथा ते सुहस्ता अध्वयैव १ तेपामिद सम्बोधनम् ॥ २ ॥ वेङ्कट० हे अध्वर्यच | हविष्मन्त हि भवत | "ता एवं अभि गच्छत अ ' कामयमाना हे उशत !, अय पश्यत्ति या अरणवर्ण सुपतन सोम", तम् ऊर्मिम् जाभिमुरयेन प्रक्षित पाठपु अय दे सुहरता | कर्मिसामानाधिकरण्यालिङ्गवचनभेद १२ ॥ २ ॥ अध्र्योऽप इ॑ता समु॒द्रम॒पा नपा॑तं ह॒निषो॑ यजध्वम् । सवो॑ दददुर्म॑म॒द्या सुप॑तं॒ तस्मै॒ सोम॒ मधु॑मन्तं सुनोत ॥ ३ ॥ अर्धन | अप त । समुद्रम् | अ॒पाम् । नपा॑तम् । ह॒विपा॑ । य॒ज॒ध्व॒म् । स । वः॒ । द॒द॒त् । ऊ॒र्मम् । अ॒द्य | सु॒ऽव॑तम् । तस्मै॑ । सोम॑म् | मधु॑ऽमन्तम् । स॒नोत॒ ॥ ३ ॥ उद्गीथ० हे अध्वर्यम | अप एकचनालक्षणा माहर्तुमिति दोप, इत गच्छत यूयम् समुद्रम् समुद्रस्थानोयम् अक्षीण दक जलाशयम् । इदानोमुसरोऽधों व्यारयायते । पश्चात् द्वितीय पादो व्याख्येय । आर्थोऽय अम । जलाशय प्रति गतेभ्य व युष्मभ्यम्", यस्वायांय सोमः यूयत स अपा नपात् ददत् ददातु कर्मिम् अप्समूहम् अय सम्पति सुपूतम् सुगुदम् । तेन धाउध्ममूहेन सह तम्मे तदर्थम् अपानप्वर्थमित्यर्थं '४, सोमम् मधुमन्तम् मधुस्वादोपेतम् मुनोत अभिपुणुत यूयम् । अभिपुत्य च सन सोमाल्मन हविषा अप्सु दिसेन मध्यम वृष्टिकर्मण्यधिकृत देवम् यध्वम् यूय हे अध्ययंत्र ॥ ३॥ नगतम् पेट० अध्वर्यच | अप प्रति गच्छत्त, अपाम् भावासम् अगम् भपातम् च हविया गणध्वम् । १. अगच्छ भाप्त गृहीत मूका V या भवत्रि या अप वि अ, सायणानुसारिणा ७० तदेव वि 19. सोमम् वि ५ अभिवि २ ममिरत्रभूवाङ्गमूना मूको आामि विका अ', देव वि सेन वि. ३३५५ १२ ३ पाहभूतार मूको. ६०६ नाहित को पूर्ति ८ र मूको ९. न विस समानविकरण विभई, समानारिरमा ि १३ शुभारम्भूको 18. दूरयो भूको. 34 भयोननूसनियर्थ भूको १६ दिन वि