पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २७, २४] दशमं मण्डलम् } अथवा देवानामिति निर्धारणे षष्ठी निर्माणमपि वृष्टेर्गृह्यते प्रथमशब्दोऽपि प्रधानवचन : तिष्ठतिरपि व्यापारार्थ 'राजद्वारे श्मशाने च यस्तिष्ठति स बान्धव' (हितोपदेश १,७३ ) इति यथा । देवाना मध्ये ये प्रथमा उत्कृष्ट मध्यमा देवगणा इन्द्रस स्वभूता मरुदादय ' ते माने वृष्टिनिर्माणे दृष्टिजनने अतिष्ठन् व्याप्रियन्त इत्यर्थः । ध्यात्रियमाणेषु तेषु वृन्तनातू एपाम् 'कर्तृकर्मणो कृति' (पा २,३,६५ ) इत्येवमेपा कर्तरि पष्टी । एभिमाध्यमिके देवगणैर्यत् कृत कृन्ता विकर्त्तन मेघाना छेदन तस्मात् इतो, यस्मादेविकृत्ता तस्मात् कारणादित्यर्थ । उपरा मेघा । एतिरत्रान्तणतण्यर्थ उद्गमयन्ति जनयन्ति। किम् | सामर्थ्याद् वृष्टिलक्षणमुदकम् । जनिते च तस्मिन् उदके त्रयस्तपन्तीत्यादिरर्धर्च तार्थ ॥ २३ ॥ और पा वेङ्कट० रवीनाम् परिच्छेदके अन्तरिक्ष माध्यमिका देवगणा तिष्ठन्ति । तेषा देवाना कृन्तनोयान् अन्तरिक्षात् । कृत हीदम् अन्तरिक्षम् ते देवै । उपरा मेघा उत् तिष्ठन्ति । नय देवा पृथिवीम् तपन्ति अभिवायु सूर्यश्च कमेण अवस्थिता । हो उदकम् वहत. पूरकम् पर्जन्य इन्द्र च । निरुक्तम् ( २२२ ) च दृष्टव्यम् इति ॥ २३ ॥ सा ते॑ जी॒नातु॑रु॒त तस्य॑ विद्धि मा स्मैताहगप॑ गृ॒हः समूर्ये । ] आ॒विः स॑ः कृण॒ते गृह॑ते वु॒सं स प॒ादुर॑स्य नि॒िर्णो न मुच्यते ॥ २४ ॥ सा । ते॒ । जी॒वातु॑ । उ॒त । तस्य॑ वि॒द्ध | मा । स्मा॒ । ए॒तादृक् । अप॑ | गृ॒हु । स॒मये॑ ।

  • आ॒नि । स्त्रोति॑से । कृ॒ण॒ते। गूह॑ते । बुसम्। स । प॒दु । अ॒स्य॒।नि॒ ऽनिज॑ । न । मृ॒ध्यते ॥

उद्गीध० अनयचऽऽदित्यात्मनेन्द्र स्तूयत सेति तच्छब्दश्रुतेरेकवाक्यताये यच्छन्द उत्तरस्मिाध- चंऽध्याहार्य । यच्छन्दसम्बन्धाच स एवं पूर्व व्याख्येय | यद्रश्मिरूपेण गत्या भाव वृणुत प्रकटीकरोति स्व सर्व त्रैलोक्यम् मादित्य गूहते सवृणोति च, भादत्त चेत्यर्थ, चुसम् उदक भीमरसारयम् । स पादु पदनम् एतहमै प्रयोजनाय रश्मिद्वारेण गमनमित्यर्थ, सर्वस्थ शोधचिनुरादित्यस्य स्वभूतेनादित्मे कदाचिदपि मुख्याने निर्वेद्वार श्रमेण या परित्यज्यते सा ते तव समान्तरात्मन भीवातु जीवित, जीवनहेतु- रित्यर्थ, यत मदमत ते तस्य विद्धि तस्यास्याऽऽदित्यस्य उपकतुजांनीहि स्तुत्या यागेन च प्रत्युपकारम् । मा व स्म अस्य आादित्यस्य स्वभूतम् एतादृक् वादृशम् उपकृतम् अप गूह अपसतमपनीत मा कार्पोरित्यर्थ समर्थे मृत्युना सह समामे वर्तमाने । प्राणिना दि सर्वदेव मृत्युना सह सडग्राम जीवस्येष्टत्वान्मृत्योच" तदपहाराय सदा प्रवर्तमानस्यात् ॥ २४ ॥ अथ निर्णिन 4निर्धारण कि अ २ वि', "स्मादेविकता विभ ७७ पा. (५,१९) निर्वाचन व्याख्यान नादि येन विवभूमारि वनस्तस्येष्ट वि. विम · विधः सुविध्य ३ जनने मूको. ५ इन्ततीदार विः रुपनीशन वि द्र. ८ नइनम् विं, १० असे मूको. वदनम् वि ११.वष्ट ४४. कार्यदे. ६. मेघार मूको. ९-९ भूतालाने नि नि