पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये सिंहनादशब्दाद् हस्वकर्णो मदीयः शत्रु बिभेति । एवमेव जय सम् कम्पते इति आत्मानम् आह ॥ १५ ॥ ३३२८ [ अ ७, अं ७, व १५. दीप्तान् शत्रून् प्रति किरण " " इति सप्तमाष्टके ससमाध्याये पञ्चदशो वर्ग ॥ दश॑न्न्वत्र॑ शूत॒पॉ अ॑नि॒न्द्रान् हुक्ष: शर॑वे॒ पत्य॑मानान् । घृ॒षु॑ वा॒ा ये नि॑नि॒दुः सखा॑य॒मध्यू न्वे॑षु प॒नयो॑ वषृत्युः ॥ ६ ॥ दशैन् । नु । अने॑ । त॒ऽपान् । अ॒नि॒न्द्रान् । ब॒ाहुऽक्षद॑ । शर॑वे । पर्य॑मा॒नन् । घृ॒पु॑म् । वा॒ । ये 1 नि॒नि॒दु । सखा॑यम् । अधि॑ । ॐ इति॑ । नु । ए॒प॒ | ए॒वय॑ । ब॒नृत्यु ॥ ६॥ उद्गीध० दर्शन् अपश्यमह पुन दृष्टचान स्मीत्यर्थ, अन अम्मिश्रगति शृतपान् शृतस्य पक्कत्य सोमादिकस्य हविष अपहृत्य पाहून् अनिन्द्रान् इन्द्रेणधरेण मया वर्जितान् अनीश्वरान् वा बाहुक्षद महाबलाद् आयुधेन दिना बाहुभ्यामेव हिसितॄन् शरवे शर शर | तृतीयार्थे चतुर्थी । मदायेन शरेण नु क्षिप्रम् पत्यमानान् पात्यमानानू असुरान् । किञ्च घृपुम् वा समुष्ययार्थोऽन वाशब्द । महान्तव्य माम् ये "असुरा निनिदु निन्दन्ति सखायम् भक्तानां सखित् प्रियहितस्य कर्तारम् । अधि उनु एषु अधीत्युपरिभावे । उ इति पदपूरण । नु इति क्षिप्रार्थ चकृत्य इत्यनेन सम्बन्धयितव्य | अधि एषाम् निन्दितॄणामुपरि पत्य 'पवि' ( निध २,२१ ) इति वज्रनाम बहुवचनसामाध्यद् वज्रादीन्यायुधानीत्यर्थ । नु क्षिप्रम् वत्रत्यु वर्तन्ते पतन्तीत्यर्थं ॥ ६ ॥ घे० पश्यामि अहम् इन्द्रम् भनोजानान् स्वयंधित पय पिथत बाहुभि साधूनू शकलीकुवंत हिंसाधम् अभिपतत । तेषु अधि क्षिप्रम् मदीयानि आयुधानि वर्तन्ते । किश अवघर्पणशीक शत्रूणाम, ये वा निन्दन्ति सखायम् इन्द्रम्, तेषु च इति ॥ ६॥ अभूक्षी॒र्व्या आयु॑रान॒ड् दर्म॒न्नु पूर्वो अप॑रो॒ नु दर्पत् । यो अरूप पाटेरजेसो 250 अभ् । ॐ इति । औक्षी ।। ॐ इति॑ । आयु॑ । आ॒न॒ट् । दपै॑त् । नुपू । अप॑र । नु । दु॒र्य॑त् । द्वे इति॑ । प॒र्य॑स्ते॒ इति॑ । परि॑ । तम् । न । भू॒त॒ । य । अ॒स्य प॒रे । रज॑स । वि॒पेप॑ ॥७॥ उद्गीथ० मध्यमपुरयेण प्रथमपुरुपेण घ इन्द्रस्योच्यमानत्वाइनयर्वेन्द्र स्तौति वमुक्र | अभूः उ औक्षी । उ इत्ययम् पुवायें। औक्षोरित्युदात्तत्वान्नामपद्मेवत् । हे इन्द्र अभूः भवसि श्वमेष मोदी दक्षिता मेाभरिना | वर्पिता स्वमेव भामि, मान्य इत्यये । किस वि उ आयु आनट् मध्यमपुरुषेण प्रशान्तावादेयाश्यताये युष्मद्धब्देन समानार्थो भवचन्द सम्पत मूको २२. नाहित मूको ३ चेतु चेप १,१०६५ ५५ दानि विवि थाक्षि विन ७. लि मुफो. ४ पाम्यम नाव वि.