पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे समाप् [ अ६, अ ८, व ७. । | | मोम॑ः । प॒ अ॒प॑ति॒ । वि॒ऽनन् । रक्षांसि | दे॒त्र॒ऽयुः ॥ ३ ॥ । । घे० प्राद्ध मदनशील मद सेमः पथिये गछति विघ्नन् राक्षसान देयामः ॥ ३ ॥ आ क॒लशे॑षु॒ धावति प॒वित्रे॒ परि॑ पिच्यते । उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ॥ ४ ॥ आ । क॒लशे॑षु॒ । धा॒न॒ति॒ । । उ॒क्थैः । य॒ज्ञेषु॑ । यु॑र्धते ॥ ४ ॥ वेङ्कट आ धावत द्रोणकलशेषु पवित्रे परि सियते शस्त्रैः च यज्ञेषु वर्धते ॥ ४ ॥ २९७४ अति॒ त्री सौम रोच॒ना रोहुन् न ओजसे दिव॑म् । इ॒ष्णन्त्सूर्य न चौदयः ||५|| अति॑ ।त्री । सोम॒ । रोच॒ना। रोह॑न् । न । आ॒जते । दिन॑म् | इ॒थ्णन् । सूर्य॑म् | न | चोद॒यः ॥ ५ ॥ बेर० ग्रोनू रोकान् अति रोहन्ध सोम | स्वं सुलेकम् आजगे प्रवाशयसि । तथा गच्छन् सूर्यम् च चोदयसि ॥ ५ ॥ अ॒भि विप्रा॑ अनूपत मू॒र्धन् य॒ज्ञस्य॑ का॒रवः॑ः । दधा॑ना॒यक्ष॑सि प्रि॒यम् ॥ ६ ॥ अ॒भि । निमा॑ । अ॒नू॒प॒त॒ । मू॒र्धन् । य॒ज्ञस्य॑ । का॒रव॑ः । दधा॑नाः । चक्ष॑नि । प्रि॒यग् ॥ ६ ॥ येङ्कट० अभि स्तुवन्ति विप्रा मूर्धन् यज्ञस्य कर्तारः दयानाः तेजलि सोमं प्रियम् ॥ ३ १ तमु॑ त्वा वाजिनं॒ नरौ धीभिर्वत्र अव॒स्यवः॑ः । मृ॒जन्त दे॒वता॑तये ॥ ७ ॥ तम् । ऊ॒ इति॑ । त्वा॒ । वा॒जिन॑म् । नर॑. 1 घृ॒भि । विप्रा॑ः । अ॒व॒स्यः । मृ॒जन्त । दे॒वऽता॑तये ॥ पेङ्कट० तमू उत्वा वाजिनम् मनुष्या. वर्मभि विप्राः रक्षणेप्सन शोधयन्ति यज्ञाय ॥ ७ ॥ मोर्धारा॒मनु॑ क्षर वः स॒धस्य॒मास॑दः । चारु॑र्म॒ताय॑ पी॒तये॑ ॥ ८ ॥ मधो॑ । धारा॑म । अनु॑ । क्षर॒ । त॒ीघ्र । स॒धऽस्य॑म् । आ । अ॒स॒द॒ । चारैः । ऋ॒ताय॑ । अ॒न्ये॑ ॥ चेष्टुड० मधो धाराम् 'अनु क्षर सीवरसस्त्वम् स्थानम् आ सीद चार स्वं यशार्थ पानाय' इति ॥ ८ ॥ 'इति पष्ठाष्टके अष्टमाध्याये सहमो वर्ग 1 [१८] 'काइयपोडसिप्तो देवले या ऋषि | पवमान सोमो देवता । गायत्री उन्द परि॑ सुवा॒नो मि॑रि॒ष्ठाः प॒वित्रे॒ सोमो अक्षाः । मदे॑षु सर्व॒धा अ॑सि ॥ १ ॥ १. म वि' अ. विभ' रसीनसरस्वं वि. २. व्यस वि अ, नास्ति वि. ३ नास्ति मूको. ५. पादाय वि, पाश्य . ६-६. नास्ति मुको ४४ी प्रसर स्त्र