पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ७, अ ७, व ७. प्रार्थयामद्दे याचामदे, यत् हुन् हन्ति अमानुपम् मानुषादन्य राक्षसादिकम् । बलञ्चोत्कृष्ट इत्यर्थ । अथवान इत्येतद् अव इत्यनेन' सम्बध्यते । एव च योजना कर्मव्या - तत् वा याचामहे न अस्माकम् अव पालनम् । कीदृशम् | उच्यते - शुष्णम् शुष्णनामानम् यत् हन् इसवान् अमानुपम् मानुपादितरम् असुरमित्यर्थ । शुष्णमसुर हत्वा येन पालनेन त्रैलोक्य पालितवानसि, तत् पाल्नमस्माक का याचामह इति वाक्यशेप ॥ ७ ॥ 1 ३३०४ पेङ्कट आ पृच्छस्त्र अस्मान् इन्द्र || अस्माकम् हवि उद्यतम् । तत् त्वाम् वयम् रक्षणार्थम् याचामहे, शुष्णम् असुर यस्मात् त्वम् इतवानसि ॥ ७ ॥ अकर्मा दस्यु॑रा॒भि नौ अम॒न्तुर॒न्यव॑तो॒ अमा॑नुषः । यं तस्या॑मित्रह॒न् वध॑द॒सस्य॑ दम्भय ॥ ८ ॥ अ॒क॒र्मा । दषु॑ । अ॒भि । न॒ । अ॒म॒न्तु । अ॒न्यऽव॑त । अमा॑नुष । लम् । तस्य॑ । अ॒मि॒त्र॒ऽह॒न् । वधे । सस्य॑ | दम्भुय॒ ॥ ८ ॥ उद्गीथ० अर्मा अविद्यमानकर्मा, निष्क्रिय इत्यर्थ, दस्यु न अस्माकम् अभि अमन्तु अभि- मुख्येन स्वरूपत अज्ञाता । अथवा अवोपसर्गस्य वकारलोपोऽत्र द्रष्टव्य भवमन्ता परिभविता अयमन अवमन्तु श्रुतिस्मृतिविहित कर्मणोऽन्यकर्मा प्रतिषिद्धकमां अमानुष मानुपादन्यो मनुष्यस व्यवहाराद् बाह्य, राक्षसवृत्तिरित्यर्थ । य ईंटश, तस्य दासस्य उपक्षपवितव्यस्य त्वम् द्वे अमित्रहन् | भक्तजनस्य शत्रूणा हन्त | वध इन्वा सन् दम्भय हिन्धि, तमिति शेष । अथवा 'वध' (निघ २,२०) इति वज्रनाभ | तस्य बज्र दम्भय गमय, त चत्रेण जहीत्यर्थ ॥ ८ ॥ घेङ्कट निष्क्रिय उपचपयिता' अभि भवति अस्मान् भस्तुति "विजातीयकर्मा असुर त्वम् तस्य दासस्य अमित्राणों हस्त आयुधम् दम्भय | दम्भन स्तम्भनम् ॥ ८ ॥ त्वं न॑ इन्द्र शूरु शुरु॒तोता॑सो ब॒र्हणा॑ । पु॒स्त्र ते॒ वि पूर्तयो॒ो नन॑न्त क्ष॒ोणयो॑ यथा ॥ ९ ॥ सम् । न॒ । इ॒न्द्र॒ । शूर॒ । शू । उ॒त । पु॒रु॒ऽना | ते॒ वि | पूर्तये॑ । नव॑न्त । क्ष॒णय॑ । ५५ उद्गीथ त्वम् न अस्मान् दे द शुर शेरै मदनि सद, सामर्थ्या पाल्येवि शेष | उस अपि च स्वोतास श्वया ऊता रक्षिता सन्तो वयम् बर्हणा परिवृदन ईप्सितार्थप्रदानेन ता । उ॒र्हणा॑ । य॒था ॥ ९ ॥ 3 मेनेन वि २ मिथिमि. ३ इवध मूको घर त्रिम निजातीयकर्म मु दि. ६६. दहय दद्दन त्रिभ भयभन वि आदि वि१९९ ● नास्ति