पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उद्गीथ० य इन्द्र मह महत आ मर्यादया असमाप्त बलस्य ॥ ३ ॥ ऋग्वेदे सभाष्ये [ भ७, अ ७, व ६. बलस्य सेनाख्यस्य पति स्वामी । कोश । असामि शारीरस्य इत्यर्थ, मह मदत नृम्णश्य शवस अनन्तगुण वेङ्कट० महत य बल्स्य पति असाधारण्येन भवति महत धर्षकस्य, सोऽस्मान् रक्षतु पिता पुत्रम् इव प्रियम् ॥ ३ ॥ यु॒जानो अश्वा॒ा वात॑स्य॒ धुनी दे॒वो दे॒वस्य॑ वज्रियः । स्यन्तः॑ प॒था वि॒रुक्म॑ता सृज॒नः स्तो॒प्पध्व॑नः ॥ ४ ॥ च धनस्य प्रेरक भर्ता वज्रस्य यु॒जा॒न । अश्वा॑ । वात॑स्य । धुनी इति॑ । दे॒व । दे॒वस्य॑ । व॒जु॒ऽव॒ । स्यन्ता॑ । प॒या 1 नि॒रुक्म॑ता । सु॒जान | स्तु॒ोष । अध्व॑न ॥ ४ ॥ उद्गीथ हे वज्रिव | बचिन् ! इन्द्र कोदृशौ । वातस्य देवस्य धुनी शोघ्रतरी बलवत्तरी वेत्यर्थ ! विरोचनवता विविधदीप्तियुक्तेन । सृजान स्तोषि स्तूयसे सतत श्रेयोऽर्थिभि ॥ ४ ॥ , यस्त्वम् देव स स्वम् युजान स्वरथे युअन् अश्वा अश्वो । बलेन जवेन वा कम्पथितारी अभिभवितारी, चातादूपि स्यता गच्छन्तौ पथा स्वर्गमार्गेण | कीदृशेन । विरुक्मता अध्वन उत्पादयन् स्वरथनेम्या रथमार्गान् । पेट० नियुअन् अश्वौ स्थे वगेन वातस्य प्रेरको देव द्रोप्तस्य वनिन् । गच्छन्ती मार्गेण विरोचनत्रता स्तूयसे युद्धे गमनमार्गान् उत्पादयन् ॥ ४॥ लं त्या चि॒द्वात॒स्याश्वामा॑ ऋ॒वा त्मना॒ वह॑ध्यै | ययो॑दे॒वो न मर्त्यो य॒न्ता नके॑वि॒दाय्य॑ः ॥ ५ ॥ त्वम् । त्या । चि॒त् । वात॑स्य | अश्वा॑ । आ । अगा॒ा 1 ऋ॒ज्रा । त्मनः॑ । वह॑भ्यै । 1 यथो॑ । दे॒व । न । मये॑ । य॒न्ता । नके॑ । वि॒दाय्य॑ ॥ ५ ॥ । उद्गीथ० यच्छन्दसम्बन्धादुनरोऽधंचे पूर्व व्याख्यायते । 'यमो अवयो यन्ता गन्तु प्रवृत्तयोर्नियन्ता निवारयिता म देव न अपि मर्त्य मनुष्य नकि न कश्चित् विदाय्य वेत्ता, बलस्य 'जवस्य चेति' शेषत्वम् हे इन्द्र त्या चित् सावीि तादृशावपीत्यर्थ बातस्य बलेन जवेन घ पुन्हाविति शेप, अश्वा भास्मीयापश्वी ऋञा ऋजुगामिनी आ अगा स्मना सारथिनिरपेक्ष इत्यर्थ । किमर्थम् भागच्छामि । उच्यते-- बहध्ये आपणाय नियमनाय वेत्यर्थ ॥ ५ ॥ · गच्छसि बद्दनाय अभिप्रेतदेश 1. इस पर भाग्य लुखम् २ स धारक म ५. नना मूके. ६६ वेगवान वि वेगानस्य वि कि ययोरण्डयो व ९९ जति मूको, · ३ अयु जन् को गरस्य अ ७७ नास्ति वि 9 तस्य मूको २. जलेन म्फो. ८.८ योरयो