पृष्ठम्:Rig Veda, Sanskrit, vol5.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू २१, मं ३ ] वेङ्कट त्वाम् उ ण्व ते शोभनाऽऽभवना मनुगमना' अमे! आहुति ॥ २ ॥ दशम मण्डलम् 7 "शोधयन्ति व्याप्तधना । गच्छवि से घ॒र्माणं आसते जुभिः सञ्च॒तीरि॑व । कृ॒ष्णा रू॒पाण्यजु॑ना॒ानि वो॒ो महे॒ विश्वा॒ा अधि॒ थियो॑ धिये॒ विन॑क्षसे ॥ ३ ॥ ले इति॑ । ध॒र्माण॑ । आ॒स॒त । जुट्टभि । सिच॒तीन कृ॒ष्णा 1 रू॒पाणि॑ । अर्जुना । नि । यु । मदे॑ । निश्वा॑ । अधि॑ि । श्रिय॑ । धि॒षे॒ । विज॑क्षसे ॥३॥ ! रेट० त्वयि धारका रश्मय निवसन्ति । जुहूभि सिच्यमामा इन साहुतय कृष्णानि अनुनानि च तव स्पाणि तथा विश्वा जिय स्वशिरसि धारयसि ॥ ३ ॥ यम॑ग्ने॒ मन्य॑मे र॒ सह॑साउन्नमर्त्य | तमा नो॒ राज॑सातये॒ नि वो॒ो मदे य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे ॥ ४ ॥ उपसेचनी यम् । अ॒ग्ने॒ । मय॑से॒ 1 र॒यिम् । सह॑साऽन् । अमर्त्य । स॒म् । आ । न॒ । बाज॑ऽसा॒तये । च॒ । मदे॑ । य॒ज्ञेषु॑ । चि॒त्रम् | आ । भुर । विवक्षसे ॥४॥ वेङ्कट० यम् अमे! मन्यसे श्रदधासि रयिम् बलवन्' अमर्ग तम्' आ हर अस्मभ्यम् सङ्ग्रामाय य३षु क्रियमाणेषु चित्रम् ॥ ४ ॥ अ॒ग्निर्जातो अथ॑र्वणा वि॒दद्वश्वा॑नि॒ काव्य | भुन॑त् दू॒तो वि॒नस॑ते॒ो नि वो॒ो मदे॑ प्रि॒यो य॒मस्य॒ काम्यो॒ो विव॑क्षसे ॥ ५ ॥ १ शोभना वि, शोभना अ २२ नास्ति वि म. वि, उजगमन्ध वि ५५ 'व'तमचमतम् वि व मत्तमतम् दू विभ. ७७ नास्ति मूको अ॒ग्नि । जात । अथ॑णा | विदत् । विश्वा॑नि । काव्या । ! भुगत् । दूत | विवस्व॑त । वि । मदे॑ । प्रि॒य । य॒मस्ये॑ । काम्ये॑ । विवक्षसे ॥ ५ ॥ वेङ्कट० अनि नित अथवणा वेत्ति विश्वानि कविकर्माणि 'भवति दूत यजमानस्य प्रिय नियन्तु हविया कमनीय ॥ ५ ॥ र " इति सप्तमाटके सप्तमाध्याय चतुर्थो चग ॥ ३ अवसेचनी विस' 'वनमयतम् वि. उर्गमन ६६ भागन